________________
१६२ तत्त्वार्थवृत्ती
[ ४५१६-१८ अथेदानी चतुर्थस्य निकायस्य सामान्येन संज्ञां निरूपयन्ति
वैमानिकाः ।। १६ ।।। विशेषेण आत्मस्थान पुण्यवतो जीवान् मानयन्ति यानि तानि विमानानि । बिमानेषु मार्गदर्शक :- आचाधवानो सुवातिापत समहलफन ये वर्ण यिन्यन्ते ते दवा वैमानिकसंज्ञा भवन्ति इत्यधि
५ कारसूत्रमिदं ज्ञातव्यम् । तानि विमानानि निप्रकाराणि भवन्ति-इन्द्रकविमानानि श्रेणियमा
मानि प्रकीर्णकविमानानि चेति । यानि इन्द्रवत् मध्यस्थितानि तानि इन्दकत्रिमानानि । आकाशप्रदेशश्रेणिवत् यानि विमानानि चतुर्दिनु स्थितानि तानि श्रेणिविमानानि । प्रकीर्णकुसुमवत् यत्र तत्र विक्षितपुष्पाणीव यानि विमानानि प्रदिक्षु स्थितानि नानि मुष्पप्रकीर्णकानि ।
अत्र विशेषः-जैनचैत्यालया ये शाश्वता वर्तन्ते विमानेषु च ये देवप्रासादाः सन्ति ते सर्वेऽपि १० यद्यप्यकृत्रिमा वर्तन्ते तथापि तेषां मानं मानवयोजनक्रोशादिकृतं ज्ञातव्यम् । अन्यानि
शाश्वतस्थानानि प्रमाणयोजनादिभिर्मातम्यानि इति परिभाषेलम् । परिभापति कोऽर्थः ? अनियमे नियमकारिणी परिभाषा। अथेदानी वैमानिकानां विध्यसूचनार्थ सूत्रमिदमाहुराचार्य्याः
कल्पोपपन्ना; कल्पातीताश्च ॥ १७ ॥ १५ कल्पेषु "पोडशशु स्वर्गेषु उपपन्नाः सम्बद्धाः कल्पोपपन्नाः कल्पेभ्योऽतीता अतिक्रान्ता
उपरितनक्षेत्रवर्तिनो नववेयकदेवा नवानुदिशामृताशनाश्च पञ्चानुत्तरनिवासिनो निर्जराश्च त्रिप्रकारा अपि अहमिन्द्राः कल्पातीताः क यन्ते । ननु भवनवासिपु व्यन्तरेषु ज्योति केषु च इन्द्रादीनां कल्पनं वर्तते तेऽपि कल्पापपन्नाः कथन्नोच्यन्ते ? इत्याह-सत्यम् ; यद्यपि तेषु
इन्द्रादिकल्पो वर्तते तथापि वैमानिका एव कल्पोपपन्ना इति रूढिं गताः, यथा गच्छतीति २० गौः धेनुपम एव गौरुच्यते गमनक्रियापरिणतोऽपि अश्वादिर्न गौरुच्यत इति । अथेदानी वैमानिकानाम् अवस्थितिविशेषविज्ञापनार्थं सूत्रमिदमुच्यते
उपर्युपरि ॥ १८ ॥ कल्पोपपन्नाः कल्पातीताश्च वैमानिकाः उपर्युपरि ऊर्ध्वमूर्ध वर्तन्ते । तेषां विमानानि च पटलापेक्षया उपर्युपरि ऊर्ध्व ऊर्ध्वं सन्ति, ज्योतिष्यत्तिय॑गवस्थिता न वर्तन्ते, २५ व्यन्तरवदसमव्यवस्थितयश्च न सन्ति, इतस्ततो यत्र तत्र च न वर्तन्ते किन्तु उपर्युपरि वर्तन्ते ।
अथवा 'उपर्युपरि' इत्ययं शब्दः समीपवाची वर्तते । तत्रैवमर्थघटना कर्तव्या-यस्मिन पटले सौधर्मस्वर्गो दक्षिणदिशि वर्तते तस्मिन्नेव पटले उत्तरदिशि समीपवर्ती ईशानस्वर्गाऽस्ति । एवं प्रतिपटलं यथासम्भवं द्विद्विस्वर्गविचारः अच्युतान्ते कर्तव्यः।।
अथ कियसु कल्पविमानेषु देवा भयन्तीति प्रश्ने सूत्रमिदमाहुः
१ -पयति आरु, ज.। २ -वि- ताल, भा०, २., ज०। ३ - दा यतन्ते ते ०, द., ज०। ४ -मिर्जात-आ०, द., जा, व०। ५ शडदास्व-ब। ६ -मग भगवन्तः आ., १०, १०।