________________
चतुर्थोऽध्यायः
१६१ च सूर्यादीनां संख्या परमागमाद् वेदितव्या' । यत्र यावन्तः सूर्यास्तत्र तावन्तश्चन्द्रमसोऽपि चेदितव्याः। यहुविधगणनानि नक्षत्राणि च ज्ञातव्यानि । अथवा सर्वत्र एकैकस्य कुमुबाम्यस्य सम्बन्धिनो ग्रहा अधाशीतिरष्ठाशीतिर्भवन्ति । एकैकस्य जकातकस्य अष्टाविंशतिरष्टाविशतिर्नक्षत्राणि भवन्ति । मानुषोत्तराऽभ्यन्तरेऽयं निर्णयः ।।
__अदानी गतिमता ज्योतिकाणां सम्बन्धन पवहारकालः प्रवर्तते इति सूचयत्सू. ५ दिर्शक आचार्य श्री सुविधिसागर जी म्हाराज
तस्कृतः कालविभागः ॥ १४॥ तज्योतिकैोत्तिष्कगत्या च कृतः तत्कृतः तरिक्रयाविशेपपरिच्छिन्नः' अन्यजातादेरपरिच्छिन्नस्य कालनयनानधारितस्य परिक्षानहेतुरित्यर्थः । कालस्य समयावलिकादिव्यवहारकालस्य विभागः कालविभागः । कालो द्विप्रकारः-मुख्यो व्यावहारिकश्च । मुग्न्यः कालः १० परमाणुरूपो निश्चलो व्यवहारकालहेतुभूतः सम्भृत्रिभुवनी वतने। मुख्यात्सब्जानो व्यावहारिकरच मभयानलिमाहिकादिलक्षणः । मुख्यस्य कालस्य च लक्षणं पञ्चमाध्याये विस्तरण सूचयि यन्स्याचार्याः । अथेदानी मानुपात्तराद् वहिये वर्तन्ते ज्योतिष्काः तेपां निश्चलत्यप्रतिपादक सूत्रमुच्यते
बहिरवस्थिताः ॥१५॥ मनुष्यलोकाहिः "सर्वे ज्योतिषका अवस्थिता निश्चला एव वर्तन्ते । तदुक्तम्"दो दोवग्गं वारस बादालबहत्तर विउण (रिंदुइण) संखा । पुक्खरदलोत्ति परदो अवहिदा सबजोदिगणा ॥ [
] चन्द्रसूर्यविमानविस्तार सूचना मियं गाथा-- "जोयणमेगद्विकए छप्पणअदालचंदवराणं । सुक्कगुरिंदरतियाणं कोसं किंचूणकोस कोसद्धं " || [ त्रिलोकसा८ गा० ३३७ ]
अस्थायमधः-एकस्य प्रमाणोजास्य एकपष्टिर्भागाः क्रियन्ते तन्मध्ये पटपञ्चाशद् भागाः चन्द्रविमानस्य उपरितनवितारा वर्तते । सूर्धनिमानम्य तूपरितनभागोऽपचत्यारिंशद्भागमात्रा यतते । शुक्रश्मिानविस्तारस्तु क्रोशमानः। बृहस्पतेस्तु किश्चिदूनकोशः । मङ्गलबुधशनीनान्तु अर्जुकोशमात्र इत्यर्थः ।
५ किलोकसा. गा. ३१ । सगान कराने वारिंशदधिकशतं सूर्याणां भवति । अन्ने वितुमा दिगमा बातम्या । २ ने आ., द., ज· । ३ -न्न अन्यजातादरपरिच्छिन्नः अन्य जा- भा. द., वा । ५ - : स- भा. द., ज, ताः । ५ सर्वव्यामा०, व, ज. । ६ -लाय- आग, द, जा। दो किया दाद द्वाचवारिंशत् प्रासमतिरिन्दिनसंख्याः । पुष्करदारान्त परतः आरिथताः गच्यातिया ।। ८ -नार्थी इवं ता०, २ | ९ योजन मेवांटते पालाशत् अप धारिदत् चन्द्रसूर्याणाम् | शुक्रगुदि तरत्रयाग कोशः किब्जिनकोदाः क्रीदाम् ।।