________________
५
तत्त्वार्थवृत्ती
" उभाणद्वियगोलगदलसहि सव्वजो इस विमाणा ।
चंदत्तिय वजिला सेसा हु चरति एक्कवहे ॥" [ तिलोग ७३७ ] उत्तानस्थितार्द्धगोलकाकाराः सर्वेषां ज्योतिष्काणां विमाना वर्तन्ते । चन्द्रसूर्यमहान् वर्जयित्वा शेषाः नक्षत्रप्रकीर्णकतारकाश्च एकस्मिन् निजनिजमार्गे व्रजन्ति । अथेदानी ज्योतिष्कगतिविशेषप्रतिपत्यर्थं सूत्रमिदमुच्यते
१६०
२०
प्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥
1
मेरोः प्रदक्षिणा मेरुप्रदक्षिणाः । नित्या अनवरता गतिर्गमनं येषां ज्योतिष्काणां ले नित्यगतयः । नृणां लोकः नृलोकस्तस्मिन् नृलोके । अस्यायमर्थः सर्वे ज्योतिका मेरुप्रदक्षिणेन कृत्वा भ्रमन्ति न तु षामगत्या भ्रमन्ति । नित्यगतयः क्षणमपि ज्योतिष्काणां गतिः १० केनापि भक्तुं न शक्यते । ते तु मनुष्यलोकोपरि स्थिता ज्योतिष्का सदागतयो भवन्ति । आधाराचययोजनकानज्योत्सना महाजीयेषु द्वीपेषु द्वयोश्च समुद्रयोरुपरि नित्यगतयो वर्तन्ते भानुपोत्तरपर्वताद्बहिः ज्योतिष्का न भ्रमन्तीत्यर्थः । अचेतना विमानाः कथं भ्रमन्ति ? सत्यम् प्रदक्षिणागत्यविरतैराभियोग्यदेवः प्रेरिता विमाना गतिं कुर्वन्ति कर्मोदयस्य वैचित्र्यवशात् | आभियोग्यानां देवानां विमानप्रेरणम्य कर्म १५ विषच्यते । ते तु ज्योतिषका एकविंशत्यधिकैकादशयोजनशतमेरुं परिहृत्य प्रदक्षिणाः सन्तश्चरन्ति । उक्तन
[ ४८१३
" इगवी सेकारस्यं विहाय मेरुं चरंति जोदिगणा । चंदत्तिय वञ्जिता सेसा हु चरंति एक्कवहे ॥"
[ त्रिलोकसा० ३४४ | जम्बू० १० १२ १०१ ] अथ विशेष:- जम्बूद्वीपोपरि ॐ सूर्यौ वर्तेने । षट्पञ्चाशन्नक्षत्राणि सन्ति । षट्सप्तत्यधिकमेकं शतं प्राणा वर्तते । लवणोदसमुद्रोपरि दिनमणयश्चत्वारः सन्ति । द्वादशाचिकं शतमुडूना चर्तते। द्वापञ्चाशदधिक" शतत्रयं महाणाथ वर्तते । धातकी खण्डोपरि प्रद्योतना द्वादश वर्तते । षत्रिंशदधिकं शतत्रयमृक्षाणां च वर्तते । पट्पचाशदधिकं सहस्रं महाणामस्ति । कालोदसमुद्रोपरि त्रयीतनवो द्वाचत्वारिंशत् सन्ति । षट्सप्तत्यधिकानि एका२५ दशशतानि नक्षत्राणां वर्तन्ते । पण्णवत्यधिकानि पत्रिंशच्छतानि ग्रहाणां सन्ति । पुष्कपोपरि सप्ततिरंशुमालिनो वर्तन्ते । षोडशाधिकं सहस्रद्वयं नक्षत्राणा वर्तते । शिद्धिकानि त्रिपष्टिशतानि महाणां वर्तन्ते । मानुषोत्तराद्बहिः पुष्करार्थे पुष्करसमुद्र
I
१ उत्तान स्थित गोलकदलसन्निभसर्वज्योतिष्कमानः । चन्द्रत्रयं वर्जयित्वा दोषा हि रन्ति एकपथे ॥ २ गत्वा ०. ०, ० ३ वैचित्रित्र भा० ज०, ६०, स० । ४ एक विशत्येकादशशतं विहाय मेरु चरन्ति ज्योतिर्गणाः । चन्द्रत्रयं वर्जयित्वा शेषा हि चरन्ति एकपथे ॥ ५- कश- आ०, ३० ज० । ६ -निं च मचत्राणि वर्तते द० । ७ - पाञ्च वर्तते ज०, भा