________________
१५९
४१११-१२ ]
चतुर्थोऽध्यायः
दान द्वितीयस्य निकायस्य उत्सर्गापचादसंज्ञा विज्ञापनार्थ सूत्रमिदमाहुःव्यन्तराः किन्नर किम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥
व्यन्तराः विविधदेशान्तराणि निवासा येषां ते व्यन्तराः, इयं सामान्यसंज्ञा अन्वर्था सत्यार्थी वर्तते । कानि देशान्तराणि तेषां निवास इति चेन् ? निरूपयामि – एतस्माजम्बूद्वीपान् असत्येयद्वीपसमुद्रात व्यतिक्रम्य स्थिते स्वरपृथ्वीभागे किन्नर किम्पुरुष - ५ महोरगगन्धर्वयक्षराक्षसभूतपिशाचानां सप्तप्रकाराणां व्यन्तराणां निवासाः सन्ति राक्षसानान्तु निवासाः तर्भात विभाग समवहुभागच कर कन्पुरुषाश्च महोरगाश्च गन्धर्वाञ्च यक्षाश्च राक्षसाश्च भूताश्च पिशाचाश्चेति द्वन्द्वः ते तथोक्ताः । एते अष्टप्रकारा व्यन्तरा विशेषसंज्ञा शातव्याः, देवगतिविशिष्टनामकम्मदियसमुत्पन्ना इत्यर्थः ।
अथ तृतीयनिकायस्य सामान्यविशेषसंज्ञासंज्ञापनार्थं सूत्रमिदमुच्यतेज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाच || १२ ||
ज्योतिःस्वभावत्वात् ज्योतिष्काः । सूर्यश्च चन्द्रमाश्च सूर्याचन्द्रमसौ “देवताद्वन्द्वे" इति सूत्रेण 'पूर्वपदस्याकारः । महाश्र नक्षत्राणि च प्रकीर्णकता काश्च प्रहनक्षत्रप्रकीर्णकतारकाः । चकारः परस्परसमुच्चये वर्तते । तेनायमर्थः - न केवलं सूर्याचन्द्रमसौ ज्योतिष्कों" किन्तु ग्रहनक्षत्रप्रकीर्णकतारकाञ्च ज्योतिष्का वर्तन्ते । सूर्याचन्द्रमसोः पृथगुपादानं प्रभादि- १५ कृतप्राधान्यनिमित्तम् । एषां स्थितिसूचनार्थं मयं गाथा वर्तले
"नवदुत्तरसत्तसया दससीदीचउदुगं तु तिचउक्कम् |
तारविससिरिक्खा बुहभग्गच अङ्गिरारसणी ||१||" [ जम्बू० १० १२/१३]
१०
अभ्यायमर्थः-नवत्युत्तर सप्तशतानि योजनानि समभूमिभागादूर्द्ध गत्वा पुष्पवत् प्रकीणीः तारका लभ्यन्ते । तास्तु तारकाः सर्वेषां ज्योतिष्काणामधोभागविन्यस्ताञ्चरन्ति । तारकाभ्य २० उपरि दश योजनानि गच्चा सूर्याश्चरन्ति । सूर्येभ्य उपरि अशीतियोजनानि गत्वा चन्द्रमसश्चरन्ति । चन्द्रमोभ्यः उपरि चत्वारि योजनानि गत्वा अश्विनीप्रभृतीनि नक्षत्राणि
भ्रमन्ति । नक्षत्रेभ्य उपरि चत्वारि योजनानि गत्वा बुधा लभ्यन्ते । बुधेभ्य उपरि त्रीणि योजनानि गन्या भार्गवाः शुकाः सन्ति। शुक्रेभ्य उपरि त्रीणि योजनानि गत्वा अङ्गिरसो वृहस्पतयः सन्ति । अङ्गिरेभ्य उपरि त्रीणि योजनानि गत्वा आरा मङ्गल्य वर्तन्ते । आरेभ्य उपरि २५ श्रीणि योजनानि गत्वा शनयो जाप्रति । सूर्यादधः मनागूनयोजन केतुर्वर्तते । चन्द्रादधो भाग ईषदून योजनेच राहुरस्ति । एषां विमानाकार प्रतिपत्त्यर्थमयं गाया
५ निरूपयति आ०, ५०, ०२ - ग्रह- ता० । ३ - पूर्वपदस्य दीर्घः य० । ४ स्परं स ० ० ० ता० १५ तिष्काः कि भा० द० ज० । ६ नवत्युत्तरसप्तशतानि दश अतिश्वकिंतु त्रिचतुष्कम् । ताशरविशशिऋक्षा बुधभार्गवाङ्गिरारशनयः ||