________________
मार्गदर्शक :- आर्चीच श्री सुविधिसागर जी महाराज तत्त्वार्थवृत्तो
[ ४/९-१०
लब्धजनयः सुपर्वाणो निजाङ्गनाचित्तसङ्कल्पमात्रेणैव परमप्रीतिलक्षणं संसुखमास्कन्दन्ति । इत्याशास्त्राविशेवेन ज्ञातव्यं व्याख्यानम् ।
अथ यद्येवं तहिं मैवेयकादिसम्भवानामृक्षाणां कीदृग्विधं सुखं वर्तते ? इति प्रश्ने अहमिन्द्रसुखनिर्णयनिमित्तं सूत्रमिदमाहुः उमास्वामिनः—
५
परेऽप्रचाराः ॥ ९ ॥
परे नववेकन वानुदिशपञ्चानुत्तर सञ्जाताः सुमनसस्ते अप्रवीचाराः मनसापि मैथुनसुखानुभव नरहिता भवन्तीति भावः । तेषां कल्पवासिभ्योऽपि परमप्रकर्ष हर्षलक्षणं मुखमुत्कृष्टं वर्तते यतः प्रवीचारो हि कामसम्भववेदनाप्रतीकारः, स तु कामसम्भवस्तेषां कदाचिदपि न वर्तते तेनामिन्द्राणामनवच्छिन्नं सुखमेव सम्भवतीत्यायातम् ।
१०
अथ ये दशप्रकाराः प्रथमनिकायविबुधाः तेषामुत्सर्गाऽपवादसंशाचापननिमित्तं सूत्र*मिदं ब्रुवते -
भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवानस्तनितोदधि
दीपकुमाराः || १० ||
I
भवनेषु वसन्तीत्येवं स्वभावा भवनवासिनः असुरादयो दशप्रकारा अपि सुरा भवनवा१५ सिन इत्युच्यन्ते इत्युत्सर्गेण सामान्येन संज्ञा वर्तते । अथापवादेन विशेषतया तेषां निर्जराणां संज्ञा संज्ञाप्यते । तथा हि-असून् प्राणान् शन्ति गृह्णन्ति परस्परयोधनेन नारकाणां दुःखमुत्पादयन्तीत्यसुराः न सुरा वा असुराः प्रायेण सक्लिपरिणामत्याम् । नगेषु पर्वतेषु चन्दनादिषु वृक्षेषु वा भवा नागाः । विद्योतन्ते इति विद्युतः । सुष्ठु शोभनानि पर्णानि पक्षा पान्ते सुपर्णाः । अङ्गन्ति पातालं विहाय क्रीडार्थमूद्ध मागच्छन्तीति अग्नयः । वान्ति २० तीर्थकर विहारमार्ग शोधयन्ति ते वाताः । स्तनन्ति शब्दं कुर्वन्ति, स्तनः शब्दः सञ्जातो वा येषां ते स्तनिताः । उदानि उदकानि धीयन्ते येषु ते उदधयः, उदधिकीडायोगात्रिदशा अपि उदधयः । द्वीपक्क्रीडायोगात् " दिविपदोऽपि द्वीपाः । "दिशन्ति अतिसर्जयन्ति अवकाशमिति दिशः, दिक्क्रीडायोगादमृतान्धसोऽपि दिशः । असुराश्च नागाश्च विद्युतश्च सुपर्णाश्च अग्नयश्च वाताश्च स्तनिताश्च उदधयश्च द्वीपाश्च दिशश्च असुरनागविद्युत् सुपर्णाग्निवातस्तनितोदधिद्वी२५ पदिशः ते च तं कुमारास्ते तथोक्ताः । अस्यायमर्थः - विशिष्टनामकम्र्मोदयजनित देवत्यस्वभावेऽपि वाहनायुधभूशवेषादिक्रीडारता नृपकुमारवत्प्रतिभासन्ते ये ते असुरकुमारादयो रूढिं गताः। असुरकुमाराणां पबहुलभागे भवनानि वर्तन्ते । शेषाणां नवान्नां स्वरबहुलभागे भवनानि सन्ति । खरबहुल-पङ्कबहुल अब्बहुल भागत्रयव्यवस्थितिस्तु पूर्वमेत्र वर्णितेति ज्ञातव्यम् ।
१ - कादीनां सम्भवानां देवानां कीट - अ० ० ० । २ णां सञ्ज्ञाशातनिमित्तमवश्र० । ३ - मिदमाहुः व० । ४ दिविषादोऽपि भा० द० ज० । ५ दिश्यन्ति ता०, घ० ।