________________
आचार्य श्री सुविधासागर जी महार
४८]
चतुर्थोऽध्यायः प्राप्नोति । यस्तु मर्यादादिषु चतुर्वेष्वर्थेषु वर्तते स स्वरे पर साऽनुबन्धत्यान सन्धि प्राप्तोत्येव । अस्मिन्नर्थे इद सूत्रं वर्तते- इदं किम् ? "नाजोदन्तोऽनाङ निःप्लुश्च ।" अस्थायमर्थः-'न' इति सन्धि न प्राप्नोति । कोडी अच स्वरमात्रः यथा अ अईन् प्रसीद, इ इन्द्रं पश्य, उ उत्तिष्ठ । ओदन्त ओकारान्तो निपातः सन्धि न प्राप्नोति यथा अहो आईन्सं पश्य । तथा अनाज आतिः निः निपातः सन्धि न प्राप्नोति यथा आ एवं किल । स्वरूपमस्य इति वाक्ये आकारमात्रः स्मरणे तथा आ एवं तन्मया कृतम् । आज पुनः सन्धि प्राप्नोत्येव यथा आ आत्मज्ञानं मर्यादीकृत्य आत्मन्नाना] ; आ एकदेशम् अभिव्याज्य ऐकदेशा1 , क्रियायोगे यथा आ समन्तात् आलोकि आलोकि समन्तात् प्रा जिन इत्यर्थः । ईषदर्थे यथा आ ईषत् उपरतैः औपरतैः । प्लुतश्च सन्धि न प्राप्नोति यथा आगच्छ भो जिनदत्त अन्न । उक्तश्च--
__मर्यादायामभिविधौ क्रियायोगेपदर्थयोः ।
य आकारः स ङित् प्रोक्तो वाक्यस्मरणयोरडित् ॥" [ ] तदुदाहरणेषु श्लोकोऽयम्
"आत्मज्ञानादेकदेशादालोक्यो(क्यौ)परतैजिनः ।
आ एवं तत्वमस्याथः आ एवं तत्कृतं मया ।" [ ] १५ इति युक्त्या आड सन्धिं प्राप्नोत्येव कथमुभास्वामिभिभगवद्भिः 'आ ऐशानात्त्' इत्यत्र सन्धिकार्य न कृतम् ? सत्यमुक्तं "भवता; असंहिततया सूत्र निर्देशः असन्दहार्थ इति ।
अथ यद्यैशानपर्यन्ता दवाः कायपत्रीचारसुखमहिता वर्तन्ते हि सनत्कुमारादारभ्य अच्युतपर्यन्ताः 'कोहरासुखा वर्तन्ते इति प्रश्ने सूत्रमिदमुच्यते ...
शंषाः स्पशेरूपशब्दमन:प्रवाचाराः ॥ ८॥ शिष्यन्तेऽवशिष्यन्त इति शेपाः । स्पर्शश्च रूपश्च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि सरप या प्रवीचारः सुरतसौख्यानुभवनं यपा से स्पर्श पशब्दमनःप्रवीशराः । ईशा ( ऐशा ) नान्तान् देवान परिहत्य सानत्कुमारादयोऽच्युनस्वर्गपर्यन्ता अमराः शेपा इत्युच्यन्ते । अस्यायमर्थः- मानकुमारमाहन्द्रत्रिविष्टपोत्पन्ना दिवाकरसः शरीरसंस्पर्शमात्रेणंव स्त्रियः पुरुषाश्च मैथुनसुखमनुभवन्ति परां प्रीतिमाप्नुवन्ति, आलिङ्गनस्तानजधनमुखचुम्बनादिक्रियया प्रकृष्टां २५ मुदं भजन्ते । तथा ब्रह्मब्रह्मोत्तरलान्तयकापिष्टर तुःसुरलोकसम्भवा वृन्दारका रूपेण' दिवाअनामनोहरवेषबिलासपातुर्यशाराकारावलोकनमात्रेणैव परमानन्दमाप्नुवन्ति । तथा शुक्रमहाशुक्रशनारसहस्रारसक्षातत्रिदशालया दिव्याङ्गनानां भूपणकणनमुखकमलललितभाषणमूहसममधुरसंगानाकर्णनमात्रणेव परां प्रीति संजिहते । तथा आनतमाणतारणाच्युतत्रिदिव
१ -नर्थे सूत्रमिदं व- आ०, २०, ज० । २ यथाईन् वर । यथा आ अईन् भार, द०, 4-1३ वथा आ०,९०, जा, व४ अत्रात्र उ- श्रा०। ५भगवता आ० । ६ कीदृशं सुखमनुवर्तन्ते आ०, १२, ज०। ७ - दिव्यं दि- श्रा, ५.१०। ८ --ररूपाव-श्रा, ६०,ज० |