________________
१५६
भवनवासिषु कल्पवासिषु च वर्तन्ते ।
अथेदानी चतुर्षु निकायेषु शकाः किमेकैक एवं वर्तते अथान्योऽपि कश्चित् प्रतिनिय मोऽस्ति इति प्रश्ने सूत्रमिदमाचक्षते भगवन्तः---
पूर्वोन्द्राः ॥ ३ ॥
पूर्वयोर्भवनवासिव्यन्तराणां निकाययोर्दया द्वीन्द्राः द्वौ हो इन्द्रो येषान्ते हीन्द्राः, अन्तर्गत सार्थमिदं पदम् अष्टापदापर्णादिवत् । यथा पङ्क्तौ पङ्क्ता पदानि स्थानानि यस्यासावष्टापदः सारिफलकः चतुरङ्गद्यूतफलका, तथा पर्वणि पर्वणि सप्त साम पर्णानि यस्यासौ सप्तपर्णी वृक्षविशेषः । को को भवनवासिनां तावत् द्वौ द्वाचिन्द्र इति चेत् । उच्यते--असुर कुमाराणां द्वाबाखण्डलौ चमरो पैरोचनश्च । नागकुमाराणां द्रौ ऋभुक्षाणों १० धरणो भूतानन्दश्च । विद्युत्कुमाराणां द्व दुश्च्यवनौ हरिसिंह हरिकान्तश्च । सुपर्णकुमाराणां सुरपती 'वेणुदेवो वैताली च । अम्बिकुमाराणां द्वौ वृपाणी अग्निशिखोऽग्निमाणवरच | बातकुमाराणां ह्रौ गोत्रभिदौ बेलम्बः प्रभखनश्च । स्तनितकुमाराणां द्वौ सूत्रामाणौ सुत्रांपो महाघोषश्च । उदधिकुमाराणां द्वौ दिवस्पती जलकान्तो जलप्रभश्च । द्वीपकुमाराणां द्वौ शतमन्यू पूर्णोऽवशिष्टश्च | दिक्कुमाराणां द्वौ लेखर्पभौ अमितगति र मितवाहना ।
अथ व्यन्तराणां द्वौ द्वाविन्द्रावुच्येते -- किन्नराणां द्वौ जिष्णू किन्नरः किम्पुरुषा । किम्पुरुषाणां द्वौ पुरन्दरौ सत्पुरुषो महापुरुषञ्च । महोरगाणां द्वौ पुरुहूतौ अतिकायो महाकायश्च । गन्धर्वाणां शुनासीरी गीतर तिर्गीतयशाश्च । यक्षाणां हौ पाकशासनों पूर्णभद्रो माणिभद्रश्च । राक्षसानां द्रविडजसौ मीमो महाभीमश्च भूतानां द्वौ मथवानौ प्रतिरूपोऽप्रतिरूपश्च । पिशाचानां द्वौ मरुद्रन्त कालो महाकालश्च ।
अथेदानीं देवानां सौख्यं कीदृशं वर्तते इति प्रश्ने सुखपरिज्ञानसूचनार्थं सूत्रमिदं कथ्यते सूरिभिः-
१५
१५
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
तत्वार्थवृत्तौ
२०
[ ४/६-७
कायपत्रीवारा आ ऐशानात् ॥ ७ ॥
कायेन
चारो मैथुनव्यवहारः सुरतोपसेवनं येषां ते कायप्रवीचाराः । ऐशानात् आ अभिविधेः अभिव्याप्तेः देवा वर्तन्ते इति शेषः । अस्यायमर्थः - भवनवासिनो २५ व्यन्त ज्योतिष्काः सौधम्मैशान स्वर्गयोश्च देवाः सङ्कक्लिकर्म्मत्वान मनुष्यादिवत् संवेश
सुखमनुभवन्तीत्यर्थः ।
अन 'आ ऐशानान' इत्यत्र आहुपसर्गस्य ऐशब्देन सह सन्धिः किमिति न कृतः ? यतः कारणादाकारोद्विविधो वर्तते - एकस्तावदाङ् ङकारानुबन्धः द्वितीयस्तु आकारमात्र regarधः । तत्र द्वयोमध्ये यः सानुबन्धो कारानुबन्ध स मर्यादायाम् अभिविध क्रियायोगे ३० ईषदर्थे वर्तते । यस्तु वाक्ये स्मरणार्थे च वर्तते स निरनुबन्धः स्वरे परे सन्धि न
१ वेणुदण्डी - ० ० ज० । २ प्रदेशनं आ०, ६०, ज० । ३ " किच्च दानुवि दो वेरेदस्य णं ण होदि देवाणं । संकल्पसुहं जायदि वेदस्सुदीरणाविगमे ॥" ता० हि० |