________________
१५५
चतुर्थोऽध्यायः ते दशाष्ठपश्चद्वादशयिकल्पाः । पुनरपि कथम्भूताः ? कल्पोपपन्नपर्यन्ताः कल्पेषु पोडशस्वर्गेषु उपपन्नाः उत्पन्नाः कल्पोपपन्नाः। कल्पोपपन्ना रैमानिकाः पर्यन्ताः येषान्ते कल्पोपपन्नपर्यन्ताः । अस्यायमर्थः--दविकल्पा भवनवासिनः, अष्टविकल्पा व्यन्तरदेवाः, पञ्चविकल्पा ज्योतिष्काः, द्वादशविकल्पाः कल्पोपपन्नाः । अवेयकादिषु अहमिन्द्रत्वं बिना कोऽपि विकल्पो नास्तीत्यर्थः ।
अथ भूयोऽपि तेपो विशेपपरिज्ञानार्थ सूत्रमिदमुच्यते स्वामिमि:-- न्सामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्ण
कायापकिल्बिर्षकारचशिरसादजी महाराज इन्दन्ति परमेश्वर्य प्राप्नुवन्ति अपरामरासमानाऽणिमादिगुणयोगादिति इन्द्राः । १ । आज्ञाम् ऐश्वर्यश्च विहाय भागोपभोगपरिवारवीर्यायुरास्पदप्रभृतिक वद् वर्तते तन समानमित्युध्यते । समान भवाः सामानिकाः महप्सरपितृगुरूपाध्यायसदृशाः । २ । त्रयस्त्रिंशदेव संख्या १० येषां ते त्रायस्मिंशाः मन्त्रिपुरोहितसमानाः । ३ । परिपाद सभायां भवाः पारपदाः पीठमर्दमित्रतुल्याः । ४ । आत्मन इन्द्रस्य रक्षा बंभ्यस्ते आत्मरक्षा अङ्गरक्षशिरोरक्षसहशाः । ५ । लोकं पालयन्तीति लोकपाला आरक्षिकाथचरकोटपालसमानाः । आरनिका ग्रामादौ नियुक्ततलवराः । अर्धेपु चरन्ति पर्यटन्ति अर्थचराः कार्यनियुक्ताः कनकाध्यक्षादिसदृशाः। काट्टपाला पसनरक्षका महातलधराः दुर्गपालापरनामानः तत्समाना लोकपाला इत्यर्थः । ६। १५ अनीकाः हस्यश्वरथादातवृपभगन्धर्बनत कीलक्षणापलक्षिन मप्तसन्यानि ।। प्रकीर्णकाः पौरजनपदसमानाः । ८ । अभिचारी कर्मणि भवा अभियान्या दासकर्मकरकल्पाः ।। किल्विषं पापं विद्यते यधान्ते किल्विांपका: "इन विषये इको वाच्यः" [ का सूत्र २।६।१५, दो यू १६ श्लो. ] इनि व्युत्पत्तेः । किल्विपिका इति कोऽर्थः वाहनाधिकर्मसु नियुक्त : "दिवाकी तिसदृशा इत्यर्थः । इन्द्राश्च लामानिकाच प्रायस्त्रिंशाश्र पारिपदाश्च लोक-२० पालाश्च अनीकानि च प्रकीर्णका आभिन्चोग्याश्च किल्विपिकाश्च त तथोक्ताः । एकशः एकैकस्य दयनिकायस्य एकशः एते इन्द्रादयो दग भंदा वतु' निकायेषु प्रत्येक भवन्तीति उत्सर्गध्याख्यान झातव्यम् । अथापवादव्याख्यानसूत्रं सूत्रयन्ति सूत्रकारा:
नास्त्रिशलाकपालवाव्यन्तरख्योतिषकाः ॥ ५ ॥ त्रयस्त्रिंशदेवाः वाचविंशाः वयस्यपीठमदनतुल्याः, लोकं पालयन्तीनि लोकपालाः २५ अर्थचारक्षिकतुल्याः, वायस्त्रिंशाच लोकपालाश्च वायस्त्रिंशलोकपालाः तान् वर्जयन्तीति प्रायस्त्रिंशलोकपालवाः । विविवमन्तरमेपा व्यन्तराः, ज्यातिःस्वभावस्थामातिष्काः, व्यन्तराश्च ज्यातिष्काश्च व्यन्तर ज्योतिकाः। अन्यायमर्थः-ज्यन्तरेषु ज्यातिष्केषु च ब्रायसिंशा लोकपालाश्च न वर्तन्ते इतर अष्टाविन्द्रादया भेदाः सन्त्येव। इन्द्रादयो दशाऽपि भेदा
१ -शामना- प्रा०, २०, जः । २ . मदनमि- आ०, ६ , जल, ब.1 ३ -लमदृशाः भार। ४ -पदातित - आ०, द., जः । ५ नारित वाण्डालसमाना इत्यर्थः । ६ -कारकाः आ०,
द. | बज्योः ।