________________
देवगतिनाम कर्म प्रकृत्युदयेऽभ्यन्तरे प्रत्यये कारणे हेतों सति बाह्येवनितादिसामग्रीमहितीपाधिपतनयादिषु प्रदेशेषु यदृच्छया दीव्यन्ति क्रीडन्ति ये ते देवशः । चतुर्णिकाचत्वारो निकायाः समूहाः भवमत्रासिव्यन्तरज्योतिष्कवैमानिक लक्षणाः सङ्घाता येषां ते चतुर्णिकायाः । जात्यपेक्षया 'देवश्रतुर्णिकायः' इति सूत्रे सिद्धे सति बहुवचननिर्देशः तदभ्यन्तर प्राप्ता ने कभेवसूचनार्थमित्यर्थः । अतिशयेन चीयन्ते पुष्टिं नीयन्ते इति निकायाः । १० " स चानौत्तराधर्ये" [ का० सू० ४/५/२६ ] इत्यनेन सूत्रेण धन्प्रत्ययः । चकारस्य सूत्र ४१५/३४ ] इत्यतः चिर्वर्तते । " शरीरनिवाकार्य श्री विधिसागर जी महाराज
:
इत्यतः
ककारादेशः “चैस्तु हस्तादाने" [ का सयोः कञ्चादेः” [ का० सू० ४५३ कादेशश्च न भवति शूकरेषु उच्चावचरथं वर्तते तेन stry अणिमादीनां समानत्वादोत्तराधय्यं नास्ति |
औत्तराधयं तत्रास्ति, चतुर्षु निजनिजनि
१५
चतुर्थोऽध्यायः
अथ भवप्रत्ययोवधिर्देवनारकाणाम्" [त सूः १ २१ ] इति प्रभृतिषु देवशब्दः श्रुतः । तत्र के देवाः कतिप्रकारा या ! तत्स्त्ररूपनिरूपणार्थं सूत्रमिदं श्रीमदुमास्वामिनः प्राहु:देवाचतुर्णिकायाः ॥ १ ॥
२५
अथेदानी देवनिकायानां लेश्याविशेषपरिज्ञानार्थं सूत्रमिदमुच्यते सूरिभिः
आदितस्त्रिषु पोतान्मलेश्याः ॥ २ ॥
आदिवख भवनवासिन्यन्तरज्योतिष्केषु त्रिषु देवनिकायेषु पीता तेजोलेश्या अन्ते यासां लेश्यानां ताः पीतान्ताः कृष्णनीलकापोततेजोलेश्या इत्यर्थः पीतान्नाश्च सा लेश्याः पीतान्तलेयाः । कर्मधारय संज्ञे पुंवद्भावो विधीयते । अथवा त्रिपु आदितस्त्रिषु देव२० निकायेषु देवाः कथम्भूताः ? पीतान्तलक्ष्याः । पीतान्ता लेश्या येषान्ते पीतान्तस्याः । एवं सति "पुंवद्भाषितपुंस्का नृपूरणादिषु स्त्रियां तुल्याधिकरणे" [ का० सू० २५|१८ ] इत्यनेन मुंबद्भावः । षण्णां लेश्यानां मध्ये चतत्रो लेश्या आदितः आयात्रिषु देवनिकायेषु भवन्ति । आदित इति विशेषणं त्रिनु इत्यस्य पदस्य विशेषणं श्यानां वा विशेषणम् । अथ चतुर्णां देवनिकायानामन्तर्भेदसूचनार्थं सूत्रमिदं ब्रुवन्ति -
दशा पञ्चद्वादशत्रिकल्पाः कल्पीपपन्नपर्यन्ताः ॥ ३ ॥
दश च अष्ट च पच च द्वादश च दशाष्ट्रपश्चद्वादश ते विकल्पाः प्रकाराः येषां देवानां
५ - नाम - ० ० ० । २ विवर्तते आ ० ज० । विवर्तते प० ।