________________
३९ :
तृतीयोऽध्यायः
१५३
:
शेमखण्डानि प्रत्येकम् असंख्येय कोटिं वर्प समयमात्रगुणितानि गृहीत्वा द्वितीया महाखनिस्तैः पूर्यते । सा खनः उद्धार पल्यमित्युच्यते । तदनन्तरं समये समये एकक रोमखण्डं निष्कास्वते, यावत्कालेन सा महाखनिः रिक्ता जायते सावान् काल उद्वारपल्योपमाह्वयः संसूच्यते । उद्धारपानी कोटिकोटय एकम उद्धार सागरोपममभिधीयते । अर्द्ध तृनीयोद्धारसागरोपमाणां पञ्चविंशतिकोटिकोटद्वारपल्योपमाना यावन्ति राशि ज्ञान भवन्ति तावन्तो५ द्वीपसमुद्रा ज्ञातव्याः । तदनन्तरम् उद्वारपत्यरोमखण्डानि वर्षशतसमयमात्रगुणितानि ग्रहीय ततोऽपि महती खनिः पूर्यते । सा खनिः अद्धापल्यमित्युच्यते । तदनन्तरं समये समये एक रोमखण्डं निष्कास्यते । यावत्कालेन सा महती खनिः रिक्ता सञ्जायते तावत्कालः अद्वापत्योपसज्ञः समुच्यते । अद्धापत्योपमदशकोटिकोट्यः अद्धासागरोपम उच्यते । दशकोटिको योद्धा सागरोपमाणामेका सर्विणी कान्हो अर्थात तावती उत्सर्पिणी च । १० are कल्प उच्यते । अद्धापल्योपमेन नारकाणां तिरवां देवानां मनुध्याणा कर्मस्थितिरास्थितिः कार्यस्थितिः भवस्थिति गम्यते ।
अथ यदि बिन अद्वापल्योपमेन अनयानामुत्कृष्टस्थितिणिता त्रिपल्योपमेति जघन्याऽन्तर्मुहूर्तेति च तहि तिरश्चां स्थिति की भवतीति प्रश्ने भगवान् उमास्वाम्याहतिर्यग्योनिजानाञ्च ॥ ३९ ॥
तिरश्चां योनिः तिर्यग्योनिः तस्यां जातास्तिर्यग्योनिजाः तेपां तिर्यग्योनिजानाम्, उत्कृष्ट भवस्थितिः त्रिपल्योपमा भवति, जघन्या च अन्तर्मुहूर्त वेदितव्या । चकारः परस्परसमुच्चय वर्तते । अस्मिनध्याये सप्तनरका द्वीपसमुद्राः कुलपर्वताः पद्मादयो हदा गङ्गादयो नमः मनुष्याणां भेदः नृपशूनामायुः स्थिति वर्णिता इति प्रसिद्ध ं ज्ञातव्यम् ।
' इति सूरि श्रीश्रुतसागरविरचितायां तात्पर्य संज्ञायां तत्वार्थवृत्ती तृतीयः पादः समाप्तः ।
१ तावका०, ६०, ० ० ज० । संज्ञकः सन् ० ६० ज०१३ च्चयार्थे व- आ०, ६० ज० । ४ इत्यनवद्यद्यनिनादितानगन गतिमा जनरख्नराजमतिसागरचनराजराजितार्थनसमर्थेन तर्कव्याकरणः लङ्कारादत्यादिशास्त्रनिशिता यतिना श्रीमन्द्र कीर्ति भट्टारकप्रशिष्येण शिष्येण सकलनविहितचरमवयम्य श्रीविशनन्दित्य छ तिमिथ्यामतदुर्ग रेण श्रीश्रुतसागरसूरिया विरचितायां लोकयतिराजातिवाद्वन्यायकु दचन्द्रोदयत्रमेयक मलमार्तण्डप्रचण्डाष्ट सह स्त्रीप्रमुख प्रन्यसन्दर्भ निर्भरावलोकन बुद्धिनितामा तत्वार्थटीकायां तृतीयोऽध्यायः समासः । ०, ० ० ष । इति श्रीमदेवेन्द्र कीर्ति भट्टारक शिष्यस्य श्रीविद्यानन्दिदेवस्य शिष्यण श्रीश्रुतसागरसूरिणा विरचितायां तत्वार्थयकाया तृतीयोऽध्यायः समाप्तः । ज० ।
२८
१५
२०