SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवृत्त [ ३३८ यथासंख्यत्वेन मानवानाम् उत्कृष्ठा स्थितिः त्रिपल्योपमा जघन्येन मानवानां स्थितिः अन्तर्मुहूर्त्ता मध्यस्थितिरनेकप्रकारा । किं तत्पल्योपममिति चेन ? उच्यते ""वहारुद्वारद्धा-पल्ला तिण्णेव होति बोधव्या । संखा दीवसमुद्दा कम्मदिदि वण्णिदा जेहिं ।" [ त्रिलोक गा० ९३ ] अस्यायमर्थः — व्यवहारश्च उद्धारश्च अद्धा च व्यवहारो द्वारा जाः पल्यानि कुशूलाः त्रीण्येव भवन्तीति बोद्धव्यानि । जेहि यैस्त्रिभिः पत्यैः वण्णिदा वर्णिता कथिता । का वर्णिता ? संखा संख्यामात्रम् । व्यवहारपल्येन उद्धारल्याद्धापत्ययोः संख्या ज्ञायते । तेन व्यवहारपल्थेन संख्या वर्णिता | उद्धारपत्येन तु द्वीपसमुद्रा श्रणिताः । श्रद्धापल्येन कर्मस्थितिर्वर्णिता । १० यथाक्रमं पल्यत्रयकार्यं ज्ञातव्यमिति संग्रहगाश्रार्थः । तेन व्यवहारपल्यम् उद्धारपल्यम् अद्धापत्यञ्चाप दर्शक त्रिप्रकोरीयन प्रमाणपरिमितं योजनमेकम् । किं तन प्रमाणाङ्गुलम् ? अवसर्पिण्या: सम्बन्धी प्रथमचक्रवर्ती, तस्याङ्गुलं प्रमाणाहुलम् | अथवा उत्सरिण्याः सम्बम्बी चरम चक्रवर्ती तस्याङ्गुलं प्रमाणाङ्गुटम्। तेन प्रमाणानुलेन मितः चतुर्विंशत्यो हस्तः । तैश्वतुभिः हस्तैर्मपित एको दण्डः । दिसहरु दण्डैर्मपिता १५ एका प्रमाणमतिः नाभिश्रतुर्गव्यूतिभिमंत्रितम् एकं प्रमाणयोजनम् । मानवानां पखशतयो जनरेकं प्रमाण योजनमित्यर्थः । किं तन्मानवयोजनं येन प्रमाणयोजनं दिव्वयोजनं ज्ञायते ? अष्टभिः परमाणुभिः एकस्त्रसरेणुः । अभिः त्रसरेणुभिः पिण्डिते रेकत्रीकृतैरेका रथ रेगुरुI अभी रथशुभिः पण्डितः भिरेकं चिकुराप्रमुच्यते । अभिचिकुरामैः पिण्डितेरेका लिया भण्यते । अभिः लिहाभिः पिण्डिताभिषेकः श्वेतसिद्धार्थ उच्यते । अनुभिः सिद्धार्थः २ पिण्डितैः को यब उच्यते । अष्टभिर्थः अमुध्यते । पभिरङ्गलैः पाद उच्यते । अभ्यां पादाभ्यां वितस्तिः कव्यते । द्वाभ्यां त्रितस्तिभ्यां रत्निरुच्यते । चतुर्भी रत्निभिः दण्डः कथ्यते । द्विसहस्रदण्डः गव्यूतिरुच्यते । चतुर्गव्यूतिभिर्मानवयोजनं भवति । पञ्चशतमा नवयोजन रेकं महायोजनं प्रमाणयोजनं दिव्ययोजनं भवति । नयोजनप्रमाणा खनिः क्रियते । मूले मध्ये उपरि च समाना वर्तुलाकार सातिरेक त्रिगुणपरिथिः । मा खनिः एकादिसमान्ताहो रात्र जाताऽवि२५ मणिगृहीत्वा खण्डितानि क्रियन्ते । ताशानि खण्डानि कियन्ते यादृशानि खण्डानि पुनः कर्त्त खण्डयितुं न शक्यन्ते । तेः सूक्ष्मे रोमखण्डे: महायोजनप्रमाया खनिः पूर्यते । कुट्ट यित्रा निचिडकियते । सा खनिः व्यवहारपल्पमिति कथ्यते । तदनन्तरमव्दशते शते रेकैकं रोमखण्डमपकृयते एवं सर्वेषु रामेदेषु यावत्कालेन सा खनिः रिक्ता भवति तावत्कालो व्यवहारपक्ष्योपम इत्युच्यते । तेन व्यवहार पस्योपमेन न किमपि गण्यते । तान्येव 1 १५२ 3 १ व्यवहाराद्वाराद्वाः पन्थान श्रीभवन्ति बोद्धव्यानि संख्या द्वीपसमुहार कर्मस्थांत वर्णिताः ॥ २ अद्धारा आ, ३० ज० ३ - प्रा. ० ० ४ मा परि आ० ० ० । ५ जन्यता
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy