________________
१५०
तत्त्वार्थवृत्त
[ ७
पार्श्वेषु चत्वारो द्वीपाः । एवं लवणोदसमुद्रमध्ये अर्षा पार्श्वे चतुर्विंशतिद्वीपा भवन्ति । ते द्वीपाः कुत्सितभोगभूमयः कथ्यन्ते । तत्र चतुविंशतिद्वीपेषु चतुर्दिक्षु ये चत्वारो द्वीपा वर्तन्ते ते समुद्रवेदिकायाः सकाशात् पखशतयोजनानि गत्वा लभ्यन्ते । ये तु चतसृषु प्रदिक्षु चत्वारो द्वीपाः सन्ति अन्तरालेषु चाष्टौ द्वीपा वर्तन्ते ते द्वादशापि द्वीपाः पब्चशत५ योजनानि पञ्चाशद्योजनाधिकानि तद्वत्या लभ्यन्ते । ये तु पर्वतान्तेषु अष्टों द्वीपा वर्तन्ते से षट्शतयोजनानि गत्वा प्राप्यन्ते । चतुर्दिग्नीपाः शतयोजनविस्ताराः । चतुर्विदिकीपा अष्टान्तरालद्वीपाच, पते द्वादशद्वीपाः पञ्चाशयोजनविस्तारा वर्त्तन्ते । पर्वतान्तेषु येऽष्टीपा: सन्ति ते पचविंशतियोजनविष्कम्भा भवन्ति । तत्र पूर्वस्यां दिशि यो द्वीपो वर्तते तस्मिन् मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज द्वीपे एकोरुका छा भवन्ति । दक्षिणायां दिशि शृङ्गिणो मनुष्या भवन्ति । पश्चिमायां १० दिशि पुच्छ सहिता म्लेच्छाः सन्ति । उत्तरायां दिशि भूषा वर्त्तन्ते । चतुविर्दि अग्निकोणे शशकर्णाः नैऋत्यकोणे शष्कुलीकर्णीः, वायुकोणे कर्णप्रावरणाः, ईशानकोणे लम्बकर्णाः । पूर्वाग्न्यन्तराले अश्वमुखाः । अग्निदक्षिणान्तराले सिंहमुखाः । दक्षिणनैऋत्यान्तराले ५ भषणमुखाः, नैऋत्यपश्चिमान्तराले गर मुखाः । पश्चिम वातान्तरले शूकरमुखाः । वातोत्तरान्तराले व्याघ्रमुखाः । उत्तरेशानान्तराले काकवदनाः । ईशानपूर्वान्स१५ राले 'कपिलनाः । हिमवत्पूर्व पार्श्वे मत्स्यमुखाः । हिमवत्पश्चिमपार्श्वे कृष्णवदनाः । शिखरिंणः पूर्वपार्श्वे मेघमुखाः । शिखरिणः पश्चिमपार्श्वे तद्विदनाः । दक्षिण विजयार्द्धपूर्व पार्श्वे गोमुखाः । दक्षिणबिजयाद्ध पश्चिमपार्श्वे उभ्रवदनाः । उत्तर विजया पूर्व पार्श्वे गजाननाः । उत्तरविजयाद्ध पश्चिमपार्श्वे दर्पणास्याश्चेति । तत्र एकोरुकाः मृत्तिकाहार। गुहानिवासिनः । अन् सर्वेऽपि वृतलनिवासाः फलपुष्पभक्षिणः । विश्वेऽपि पल्योपम जीविताः द्विसहस्रधनु२० रुन्नतशरीशः । एवं लवणोदसमुद्रपरसीरेऽपि चतुर्विंशतिद्वीपा ज्ञातव्याः । तथा कालोद. समुद्रेऽपि अष्टचत्वारिंशद्वीपा भवन्ति । एवं घण्णय तिम्लेच्छट्टीपाः । ते सर्वेऽपि द्वीप जलाइ योजनोन्नता बोद्धव्याः । एते सर्वेऽ । अन्तरद्वीपोद्रवा म्लेच्छा भवन्ति । कर्मभूम्युवाच म्लेच्छ पुलिन्दशरवनशकख संभरादयो ज्ञातव्याः ।
२५
अथ कास्ताः कर्मभूमयः ?
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३७ ॥
भरताश्च पञ्च ऐरावताञ्च पञ्च विदेहाश्च पश्च भरतैरावतविदेहाः, एते पचदशप्रदेशाः कर्मभूमयः कथ्यन्ते । तर्हि पञ्चसु विदेहेषु मध्ये पत्रदेवकुरवः पश्चोत्तरकुरवः सन्ति, तेऽपि किं कर्मभूमयः १ नैवम् देवकुरूत्तरकुरुभ्यः अन्यत्र, देवकुरून उत्तरकुरूम वर्जयित्वा इत्यर्थः । विदेहेषु स्थिता अपि देवकुरव उत्तरकुरवश्च कर्मभूमयो न भवन्ति किन्तु उत्तमभोगभूमयो भव
१ चतसृषु दिक्षु दृ० । २ शेड बी- ज० । ३ भ० ज०५ ले मु० । ६ ले गोमु- ज० । ले ० ज० । ८ कपिलवदना ष० । ९ - स्वसरा
०
णस्यां आ०, ब० ज० । ४ भवन्ति गर्गमु- द० ७ काकमुखाः १०,
० ।