________________
३श३६ ]
तृतीयोऽध्यायः
१४९
क्षेत्रर्द्धिर्द्विप्रकारा - अक्षीणमहानसद्धिः
अक्षीणालयर्द्धिश्च । तत्राक्षीणमहानसद्धिः यस्मिनमत्रे' अक्षीणमहान सैमुनिभिर्भुक्तं तस्मिन्नंमत्रे चक्रवत्तिपरिजन भोजनेऽपि तद्दिने अनं न क्षीयते ते मुनयः अक्षीणमद्दानसाः कथ्यन्ते । अक्षीणमहालयातु मुनयो यस्मिन् चतु:येsपि मन्दिरे निवसन्ति तस्मिन् मन्दिरे सर्वे देवाः सर्वे मनुष्याः सर्वे तिर्योऽपि यदि निवसन्ति तदा तेऽखिला अपि अन्योन्यं बाधारहितं सुखेन तिष्ठन्ति इति अक्षीणालयाः । ईशा ५ मनुष्या ऋद्धिप्राप्ता भवन्ति ।
ऋद्धिरहिता आर्यास्तु पचप्रकारा भवन्ति । के ते पचप्रकाराः ? सम्यक्त्वार्याः, चारित्रार्याः, कर्मार्याः, जात्यार्याः, क्षेत्रार्याश्चेति । तत्र सम्यक्त्वार्थाः सम्यग्दृष्टयो तर हिता इत्यर्थः । चारित्रार्या चारित्रप्रतिपालका यतयः । कर्मार्यास्त्रिप्रकारा - सावद्य कर्मार्याः, अल्पसावधकर्मार्याः, असावधकर्मार्याश्चेति । तत्र सावद्यकर्मार्या प्रतरहिताः षट्काराः असिमसि- १० कृषिविद्या शिल्प वाणिज्य कर्मार्य भेदात् । तत्र असितरवारिषनन्दक धनुर्वाणरिका कट्टारककुन्तपट्टिशहलमुशलगदाभिन्हिमालालो, घनशक्ति चक्राद्यायुधचवः असिकर्मार्या उच्यन्ते । औयव्ययादिलेखन वित्ता मधिकर्मार्याः कथ्यन्ते । इलेन भूमिकर्षणनिपुणाः कृषिकर्मार्या भण्यन्ते । गणितादिद्रासप्तति कलाप्रवीणा विद्याकर्मार्या 'उद्यन्ते । निर्णेजकदियाकीर्त्यादयः श्रीम LEG शिल्पकर्मार्या ध्वम्यन्ते । धान्यक (का) पालनन्दनं सुधा रातमा ५ संपकारिणो वाणिज्यकर्मात्रदाता वणिक्कर्मायी शब्द्यन्ते । एते षट् प्रकार अपि सावधकर्मा भवन्ति । अल्पसाद्य कर्मार्यास्तु श्रावकप्रभृतयः । असावधकर्मातु यतयः ।
वाक्य
वरः,
आत्यार्यस्तु इदयाकुवंशी युद्धवाः । अस्यामवसर्पिण्यादिवाकुवंशः स्वयं श्रीवृषभ| तस्य कुले भचा इक्ष्वाकुवंशाः । भरतसुतार्ककीर्त्तिकुले सञ्जाताः सूर्यवंशाः । बाहुबलिसुतसोमयशोवंशे भवाः सोमवंशाः । सोमप्रभ श्रेयांसकुले समुत्पन्नाः कुरुवंशाः । अकम्पन - २० महाराजकुले समुद्भवा नाथवंशाः । हरिकान्तनृपान्वये सम्भूता हरिवंशाः । हरिवंशेऽपि यदुनृपकुलजातः यादवाः । काश्यपनृपकुले सम्भवा मवंश इति । एवंविधा जात्यार्याः कथ्यन्ते ।
कौशल-काश्यत्रन्ति-अङ्ग-चङ्ग-तिलङ्ग-कटिङ-लाट कर्णाट भोट-गौड-गुर्जर-सौराष्ट्र-मकयाग्जे ́ड-मय्य-मालव-कुङ्कणाभीर-सौर मस-काश्मीर-जालंधरादिदेशोद्भवाः क्षेत्रार्या" इत्युच्यते । २५ म्लेच्छास्तु द्विप्रकाराः – अन्तरद्वीपोद्भवाः कर्मभूम्युत्राश्चेति । तत्र अन्तरद्वीपोद्भवा म्लेषाः कथ्यन्ते — लत्रणोदसमुद्रे असु दिशासु अष्टौ द्वीपाः, तदन्तरालेषु चाष्टौ द्वीपाः, हिमवत उभयपार्श्वयो द्वीपों, शिखरिण उभयपार्श्वयोश्च द्वौ द्वीपों, विजयाद्ध योरुभययोः
--
१ पात्रे । -स्मिन्नन्ने प्रा०, इ० ज० ० । २ - नन्ने न- प्रा०, ६० ज०, ब० । ३ चतुष्टये ०, ६० ज० ॥ ४ तार्या व०६५ - यावव्य- ता० ६ उच्यन्ते च । उत्पयन्ते भा०, द० ज० । ७ रजकनापितादयः । ८ - शादुद्द्म- श्र० अ० । ९ श्यरकु श्रा० द० ज० । १० - जटवल- भा० द० ज० ११ - रभस आ० १२ श्रार्या उ ० ० ०