________________
तत्त्वार्थवृत्ती
[ ६३६ गमनम् अप्रतीपातः । अनेकरूपकरणं मूंर्तामूर्तीकारकरणं वा कामरूपित्यम् । अष्टरूपताऽन्त‘नम् । इत्यादि विकिद्धिः ।
__घारतको महातप उपतरों दीप्रतपस्ताततपो घरगुणब्रह्मरिता धोरपराक्रमता चेति तप. ऋद्धिः सप्तधा । तत्र-जोरतपः सिंव्यायक्ष चित्रकतरक्षुप्रभृतिरश्वापदाकुलेषु गिरिकन्द५. रादिपु स्थानेषु भयानकश्मशानेषु च प्रचुरतर शीतवातातरादियुक्तेषु स्थानेषु स्थित्वा दुर्द्धरोप
सर्गसहनपरा ये मुनमस्ते घोरतपसः। पक्षमासपण्मासवर्पोपवासविधातारो ये मुनयस्ते मामासाःआश्विासासागस्वाति महासानं बात्पद्यते, अराः परम् उपचासो न भवतीति निश्चयः । उप्रतपः-पश्चम्यामष्टम्यां चतुर्दश्याञ्च गृहीतोपवासघ्रता अलाभद्रये
अलाभत्रये वा त्रिभिरूपवासश्चतुभिरुपवासः पश्चभिर्वोपवासः कालं निर्गमयन्ति इत्येवं १० प्रकारा उतपसः । शरीरदीप्त्वा द्वादशाकंतेजस्का दीप्ततपसः। तमायसपिण्डपतितजलबिन्दु
वत् गृहोनाहारशोषणपरा नीहाररहिता ये ते तपतपसः। सिंहव्यावादिसे वितपादपद्मा घोरगुण ब्रह्मचारिणः । भूतप्रेतबेतालराक्षसशाकिनीप्रभृतयो यान् दृष्टया बिभ्यति ते घोरपराक्रमाः ।
बलद्धिस्त्रिप्रकारा । अन्तर्मुहुर्तेन निखिल श्रुतचिन्तनसमर्था ये ते मनोलिनः। अन्तमुंहूनाखिलश्रुतपाठशक्तयो ये ते वचोलिनः । मासचतुर्मासषण्मासवर्ण पर्यन्तकायोत्सर्ग१५ करणसमर्था अझुल्यनेणापि त्रिभुवनमप्युद्धृत्य अन्यत्र स्थापनसमर्थी ये ते कायलिनः ।
औषद्धिरष्टप्रकारा- "चिचिलपनेन, एकदेशमलस्पर्शनेन, अपक्काहारस्पर्शनेन, सर्वाङ्गमलस्पर्शनेन, निष्ठीबनस्पर्शनेन, दन्त केदानखमूत्रपुरीपादिसर्वेग (दिस्पर्शनेनी, कृपादृष्ट यवलोकनेन, कृपादन्तपीढनेन येषां मुनीनां प्राणिरोगाः नश्यन्ति ने अष्टप्रकारा औपधर्द्धयः ।
रमऋद्धिः पट प्रकारा । पोचला मुनयो यमक्षिगत प्राणिन म्रियस्वेति वदन्ति सोऽक्षिगतः २० प्राणी तत्क्षणादेव महाविपरीतो नियते एवं विध सामथ्य येषां ते आस्यविपाः वाग्विषा अपर
नामानः कथ्यन्ते । तपोचला मुनयः क्रुद्धाः सन्तो यमक्षिगतमीक्षन्ते स पुमान् तरक्षणादेव "तीवासपरीतः पत्र प्राप्नोति एवं विघं सामध्य येषां ते दृष्टिविपा इत्युच्यन्ते । येषां पाणिपात्रगतं भोजनं नीरसमपि श्रीरपरिणामि भवति, वचनानि वा श्रीरवत् क्षीणसन्तर्प
काणि भवन्ति ते क्षीरस्राविण उदयन्ते । । येषां पाणिपात्रगतमशन नीरसमपि 'मधुरसपरि. २५ णामि भवति, बचनानि वा श्रोतणां मधुस्यादं जनयन्ति ते मध्वास्राषिणः प्रोच्यन्ते। "येषां
पाणिपात्रगतमन्नं रूक्षमपि घृतरसपरिणामि भवति, वचनानि वा श्रोतृणां धृतपामस्वाद जनयन्ति ते ५ सर्पिरास्राविणः । येषो पाणिपात्रगतमन्नं वचनञ्चामृतवद्भवति ते "अमृताचारिणः ।
१अनेकोप आ०।२ मा कारक-श्राद०।३ च्यानयाचि-व -तरक्षमल्लका - ज० । -तरशुभकाम- आ.द. १५ सर्वोचबासे आ०, द०, ज । ६ मोल-भार, द०, ज ६० । ७-सना ज० । वासा अ-दु।८-यस्तान् दृष्ट्वा येन विभ्वन्ति आ....ज०। ५ विलेपभा०, ६०, इ.! १० तीविषव्याप्तः । ११ उच्यन्ते श्रा०, द०, य० । १२ मधुररस- मा., ०, ज.। १३ मधुरस्ता- प्रा., १०, ज० । १४ मद्यसा- ता० । १५ श्रा, द०, ज० प्रतिषु अमतालाविलक्षण प्रथममस्ति । १६ घृतस्रावि- श्रा०, द०, ज० । १७ अमृतस्त्रा-मा०, २०, जा |