________________
२३६
तृतीयोऽध्यायः विधाः १ बुद्धिः क्रिया विक्रिया तपो बलमौषधं रसा क्षेत्रं चेति ।।
तत्र बुद्धि-ऋद्धिप्राप्ता अष्टादशभेदाः --अवधिज्ञानिनः, मनःपर्ययझानिनः, केवलशानिनः, बीजबुद्धयः, कोष्ठभुक्षयः, सम्भिन्नश्रोत्रिणः, पदानुसारिणः, दूरस्पर्शनसमर्थाः, दूररसनसमर्थाः, दूरघाणसमर्थाः, दूरश्रवणसमर्थाः, दूरावलोकनसमर्थाः, अभिन्नदशपूर्विणः, चतुर्दशपूर्षिणः, अष्टाङ्गमहानिमित्तोः , प्रत्येकयुद्धाः, वादिनः, प्रशाश्रमणाश्चेति ।
बीजबुद्धिरिति कोऽर्थः ? एकबीजाक्षरात् शेषशास्मशानं बीजबुद्धिः । कोष्ठयुद्धिरितिकोऽर्थः १ कोष्ठागारे संगृहीतविविधाकारधान्ययत् यस्यां बुद्धौ वर्णादीनि श्रुतानि बहुकालेऽपि न विनश्यन्ति मा कोषयुद्धिः।
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी एड किया-ऋद्धिप्रिकारा-जच्यादिचारणत्वम्
चारणत्वं भूम्युपरि चतुरङ्गुलान्तरिक्षगमनं 'जवाचारणत्वम् । श्रेणिचारणत्वं विद्याधर श्रेणिपर्यन्ता- १० काशगमनम् । “अग्निज्वालोपरि गमनम् अग्निशिखाचारणत्यम् । 'जलमस्पृश्य जलोपरि गमनं जलधारणत्वम् । पत्रमस्पृश्य पत्रोपरि गमनं पत्रधारणत्यम् । फलमस्पृश्य फलोपरि गमनं फलधारणत्वम् । पुष्पमस्पृश्य पुष्पोरि गमनं पुष्पचारणत्वम् । बीजमस्पृश्य बीजोपरि गमनं बीजधारणत्वम् । तन्तुमस्पृश्य तन्तूपरि गमनं तन्तुचारणत्वचेति जवादिचारणत्वं नवविधम्।
___ आकाशगामित्वं किम ? पर्यकासनेनोपविष्टः सन् आकाशे गच्छति । ऊर्ध्वस्थितो पा आकाशे गच्छति । सामान्यतयोपविष्टो वा आकाशे गच्छति । पादनिक्षेपोरक्षेपणं विना आकाशे गच्छति आकाशगामित्वम् । इति क्रियाऋद्धिर्द्विप्रकारा।
विक्रियद्धिः अणिमादिभेदैरनेकप्रकारा । सूक्ष्मशरीरबिधानम् अणिमा । अथवा 'विशछिद्रेऽपि प्रविश्य चक्रवर्तिपरिवारविभूतिसर्जनमणिमोच्यते । महाशरीरविधान महिमा । लघु- २० शरीरविधान लधिमा । गुरुशरीरविधानं गरिमा । भूमिस्थितोऽप्य २ ( तस्याप्य ) कुल्यप्रेण मेरुशिखरचन्द्रसूर्यादिस्पर्शनसामर्थ्य प्राप्तिरुच्यते । जले भूमाविव गमनं भूमौ जल इव मज्जनोन्मज्जनविधानं प्राकाम्यम् । अथवर जातिक्रियागुणद्रव्य सैन्यादिकरण प्राकाम्यम् । त्रिभुवनप्रभुत्वमीशित्वम् । सर्वप्रापिगणवशीकरणशक्तिर्वशित्वम् । पर्वतमध्येऽपि आकाश इष .- - -... -.
१ -भेदाः केवलिनः अवधिशानिनः मनःपर्य यज्ञानिनः बीज-ता०, ० | २ जीवबुद्धयः व० । ३ निमित्ताः आर, द०, ज०, प० । ४ गोठागा- भा०, २०, ब०, ०। ५ क्रियद्धिद्धिआ०.०, ०। ६ एतत्पदं पुनसक्तमस्ति । ७ -पर्यन्तमाका-१ | पन्तगताकाश-- भा० । ८ अग्निचारणम् अग्निज्वालोपरिगमनम् आ०, २०, म०, व. १ ९ बल चारणलं जल्दोपरिगमनम् मा०, व., ज०, ब. | १० आकाशगामित्वमिति सामान्यतयोपविष्यो आकाशे गच्छति पादनिक्षेपोरक्षेपणं विना आकाशमामित्वमिति मा०, द., ज.। ११ वंशहिद्रेण प्रषि-५० । विशस्तन्तु. नालः | १२ -स्थितोऽङगु-- मा०, २०, ०१० । १३ --द्रव्यं से-वा. ० ।