________________
१४६
तत्वार्थ वृत्ती
[ ३३५-३६
विभक्तः । तत्रापि पूर्व मेरुरपर मेरुश्च हौ मेरू वर्त्तेते। तेन धातकीखण्डदीपवदत्रापि द्रौ पूर्वापरी भरती, हवन्तौ हो. हे चमक्षेत्रे, हो महाहिमवन्तो वर्षवरों ने हरिक्षेत्रे, द्वौ प महादे, नीलो, द्रे रम्यकक्षेत्रे, द्वौ रुक्मिणौ पर्वतों है हैरण्यक्षेत्रे, श्री शिखरिणो पर्वतों ने ऐरावतक्षेत्रे, भरतैरावतापेक्षया चत्वारो विजया, विदापेक्षया ५ अषष्टिविजयाद्धीः । एवं धातकी द्वीपविजयार्द्धाश्च वेदितव्याः । अयं तु विशेषः - यथा घातकीखण्डद्वीपे हिंमत्रदादीनां वराणां विस्तारो जम्बूद्वीप हिमवदादिभ्यो द्विगुणः प्रीतः तथा पुष्करार्धहिमवदादीनां पर्वतानां धातकी खण्डहमवदादिभ्यो वर्षघरेभ्यो द्विगुणो विस्तारो वेदितव्यः |
अथ पुष्करार्धसंज्ञा इति कथम् ? अत्रोच्चाते- मानुपोचरपर्वतेन वलयाकारेण १० विभक्तार्द्धत्वात् पुष्करार्ध इति संज्ञा ।
're genre इति प्रश्ने सूत्रमिदमुच्यते
अर्धः पुष्करार्धः किमिति वर्णितः कस्माच्चार्द्धः पुष्करार्द्ध स्त्यक्तः ' मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
प्राङ मानुषोत्तरान्मनुष्याः ॥ ३५ ॥
•
1
मानुषोत्तरात्पर्वतात् पुष्करदीपचहुमध्यदेशभागवर्तिनः सकाशात् वलयाकारात् प्राक् १५ अर्वाक् मनुष्याः मानवा वर्त्तन्ते तेन कारणेन अर्ध एवं वर्णितः । मानुषोत्तराद्वहिर मानत्रा न सन्ति । बहिर्भागे भरतक्षेत्रादिहिमवत्पर्वतादिविभागोऽपि नास्ति । मानुषीत्तराद्रद्दिविद्याधरा न गच्छन्ति, ऋद्धिप्राता मुनयोऽपि न यान्ति, नयोऽपि बहिर्न गच्छन्ति किन्तु मानुषोत्तरं पर्वनमाश्रित्य तिष्ठन्ति । मानवक्षेत्रत्रसाश्च बहिर्न त्रजन्ति । यदा मानुषोतरपर्वताद्वहिर्भागे मृतो जीवः 'तियं देवो वा मानुषक्षेत्रमागच्छति तदा मानवधिप्रगत्यानु २० पूर्येण समागच्छन् मानुपोत्तराष्ट्र हिर्भागेऽपि मनुष्य इत्युपचर्यते । तथा दण्डकपाटमतरलोकपूरणलक्षण समुद्रातकाले मानुपोत्तरवहिर्भागे च मनुष्यो भवतीति लभ्यते ।
अथ प्राङ् मानुषोत्तरान्मनुष्याः प्रोक्ताः, ले तु मनुष्याः कतिप्रकारा भवन्ति इति प्रश्न गुत्रमिदमाहुः
כוי
आर्या म्लेच्छाश्च ॥ ३६ ॥
२५
आर्यन्ते सेव्यते गुणगुणद्भिर्वी इत्वार्याः । म्लेच्छन्ति निर्लज्जतया व्यक्तं ब्रुवन्ति इति म्लेच्छाः । चकारः परस्परममुच्चये वर्तते । तेनायमर्थः - आर्या म्लेच्छ चोभयेऽपि मनुष्याः कथयन्ते । तत्रार्याः द्विप्रकारा भवन्ति । कौ तौ दौ प्रकारौ ? एके ऋद्धिप्रातः आर्याः, अन्ये ऋद्धिरहिताश्च । ऋद्धिप्राप्ता आर्या अष्टविधाः । के ते अष्टो
ነ ።
५५
१ : प-- ता० आ० २ अयोच्यते भा० द० ज० । ३ अर्ध- आ०, ० ० ० । २ -पु- आ, ३० ज०, ३० । ६ अवाकू ता० । ७ -चरपवा आ । ९ मनुष्या भवन्तोति आ०, ब०, ० | १० ते म १२ अन्ये च ऋ० । १३ ऋद्धिप्राप्तार्या वा०, ब० ।
४ किमतः च । किमितः ता० । आदर,ज०, ब० । ८ तिर्यदेव आ० द० ज० | ११ परसरे