SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ३१६३-३४] तृतीयोऽध्यायः अष्टादशयोजनवपुषः, अब्धिमध्ये तद्रिगुणकायाः। स्त्रयम्भरमणादयस्तटवतिनो मत्स्याः पञ्चशतयोजनदेहाः, अब्धिमध्ये तद्विगुष्यमाणः । लवादकालादपुष्करोदे सरित्प्रवेमार्गदर्शक शक यशद्वारावतमधुरसमुन्द्र सागणिन्ति । तेषां वेदिका टोत्कीर्णभित्तिरिव वर्तते । अवेदानी धातकीखण्डद्वीपस्य भरतादिश्शेत्रसंख्या निगद्यने द्विर्धातकीम्बण्डे ।। ३३ ॥ धातकीखण्डे द्वीपे भरतादीनि क्षेत्राणि विर्भवन्ति दिगुणानि भवन्ति । कथम् ? धातकीखण्डद्वीपस्य दक्षिणस्यां दिशि इवाकारनामपर्यनो वर्तते । स पर्वतः लवणोदकालोदसमुद्रवेदिकास्पर्शी दक्षिणोत्तराग्रतः । तथा धातकीखण्डद्वीपम्योत्तरस्यां दिशि इक्ष्वाकारनामा द्वितीयः पर्वतोऽस्ति । सोऽपि लवणोदकालोदसमुद्रवेदिकास्पर्शी दक्षियोत्तरायतः । उभावपि इध्याकारी पर्यंतो प्रत्येक चतुर्लभयोजनायती । ताभ्यां दाभ्यामिध्वाकाराभ्यां पर्वताभ्यां १० विभक्तो धातकीस्खण्डद्वीपः पूर्वधातकीखण्डः अपरधातकोखण्डश्यति विभागीकृतः । द्रुयोहयोभीगयोमध्ययोः पूर्वस्यां दिशि पूर्व मेरुः, अपरस्यां दिशि अपरमेमः । तयोमेोः सम्बन्धीनि भरतादीनि क्षेत्राणि द्विगुणानि भवन्ति । तेन पूर्वघातकीभरतः अपरधान भरतश्च धातकीखण्डद्वीपे द्वौ भरतों वर्नेते। एवं पूर्वधातकीखण्डक्षुद्रहिमवान अपरधातकीखण्डक्षुर्लाहमांश्च धातकीखण्डद्वीपे नौ मुहिमवन्तौ पर्वती, पूर्वधातकीखण्ड हैमवतमपरधातकीखण्ड हैमबतञ्च १५५ हेमत्रते" क्षेत्रे, द्वौ महाहिमवन्तौ पर्वतो, हे हरिवर्ष क्षेत्र, द्वी निपधौ पर्वतो, द्वौ विही. द्वौ नीलपर्वती, हे रम्यकक्षेत्रे, द्रौ रुक्मिणी पर्वती, द्रं हैरण्यवतक्षेत्रं, हौ शिखरिणौ पर्वती, द्वे एरावतक्षेत्रे । जम्बद्वीपभरतरावतक्षेत्रमध्यस्थितविजयापर्वतवत् चत्वारो विजयाद्धपर्वताः । एवं दक्षिणत आरभ्य उत्तरपर्यन्तं जम्बुद्वीपक्षेत्रपर्वतवत् धातकीद्वीपक्षेत्रपर्वता उभयतो वेदितव्याः। जम्यूहीप हिमवदादीनां पर्वतानां यो विस्तार उक्तः स धातकीडीप-२५ हिमयदादीनां पर्वताना विस्तारोऽपि द्विगुणो वेदिनव्यः, उन्नत्यवगाही समानी। नथा विजयाद्ध वृत्तवेदान्यादयश्च समाना वर्तन्ते। ये हिमवदायो वर्पधरनामानः पर्वताः ते चक्रम्य अरवद्वस्थिता वर्तन्ते । वर्षधराणां मध्ये मध्ये बे यः क्षेत्राणि वर्तन्ते तानि अराणा विवराकाराणि सन्ति । अथ पुष्करार्धक्षेत्रादिस्वरूपमाह--- __ पुष्कराद च ।। ३४ ॥ पुष्कराद्धद्वीपे च जम्बूद्वीपक्षेत्रादिफान धातकीडीपक्षेत्रादिवत् दिदि गुणानि क्षेत्रादिद्रव्याणि भवन्ति । तेनायमर्थः-- यथा धातकीडीप द्वौ इक्ष्वाकारौ घणितो तथा पुष्कराद्धं च द्रौ इक्ष्वाकारौ पर्वती अष्टलक्षयोजनायतौ दक्षिणोत्तरयोः वर्नते । ताभ्यां पुष्करा? द्विधा १ -कायावर्भाणः भा०।२ -कराधैआ०, ३., ज.। ३ सर्वत. आ०, द. ज. । ४ -नि द्व्याणि द्वि-ता । ५ -बतक्षेत्रे सा० । ६ -वश्ववारा स-आ। ७ व्यत्ररा-ता. प, आ,५०। ८ -वत् द्वि-जा ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy