________________
१४४ तत्त्वार्थवृत्ती
[ १३२ भरतस्य विष्कम्मा जम्बूदीपस्य नवतिशतभागः ॥ ३२ ॥
भरतस्य भरनक्षेत्रस्य विष्कम्भो विस्तारः जम्बूद्वीपस्य जम्बुद्वीपविस्तारस्य एकलक्ष. योजनप्रमाणस्य नतिशतभागः--एकलक्षयोजनस्य नवत्यधिकाः शतभागाः क्रियन्ते, तेषां मोदीको भागलाणावर निखिासायेद सफाईन। स एको भागः पड्विंशत्यधिक पञ्चयोजनशतप्रमाणः पट कलाधिको भवतीति तात्पर्यम् । जम्प्रदीपस्यान्ते या वेदिका वर्तते सा लभयोजनमध्ये गणनीया, समुद्रयिस्तारमध्ये न गण्यते । एवं सर्वपा द्वीपाना या वेदिकाः सन्ति ताः सर्व अपि द्वीपविस्तारमध्ये गण्यन्ते न तु समुद्रविस्तारमध्ये गण्यन्ते । लवणोदसमुद्रमध्यप्रदेशेषु पूर्वपश्चिमोत्तरदक्षिणेषु दिग्भागेषु चतुयुं चत्वारः पातालसनका यउवा
नलाः सन्ति ते अलजलाकाराः प्रत्येक लक्षयोजनगम्भीराः, ते मध्यप्रदेश लक्षयोजद१० विस्ताराश्च भवन्ति । ते मुरवपु मलेपु च दशयोजनसह विस्तारा भवन्ति । तथा लत्रणसमुद्र
मध्येषु चत्तमपु विदिक्षु क्षुद्रवडवानलाचत्वारः । ते चत्वारोऽपि प्रत्येक दशसहस्रयोजन गम्भीरा भवन्ति । मध्यप्रदेशेषु दशसहस्रयोजनविस्ताराश्च सन्ति । मुग्यपु मूलघु च एक. योजनसहस्रबिस्तारा भवन्ति । अष्टानामप्या णामष्टम्वाप्यन्तरालेषु एककरिमन्नन्तराले
श्रेणिरूपस्थिवाः सपादशनसंख्या वाढवा भवन्ति । ते तु योजनसहनगम्भीराः, तथा १० मध्ये योजनसहस्रविस्ताराः, मुखपु मूलप च पञ्चयोजनशतविस्ताराः । एवमेकत्वे अनाधिकसहस्रसंख्याः प्रसिद्धा वडवानला वेदितव्याः । तेषाम अन्तरालेषु क्षुद्रक्षुद्र तरा और्वा अप्रसिद्धा बयः सन्ति । सर्वेपो बडवानलानां प्रयो भागाः । तत्राधस्तनभागेषु वायुरव वर्तते मध्यभागेपु वायुजले वर्तते । उपरितनभागेपु केवलं जलमेव । यदा वायुमन्द मन्दम
धस्तनभागेभ्यो मध्यममागेषु चरति । तदा मध्यभागजलं मरुत्प्रेरितमुपरितनभागेषु चरति । २० ततः सार्वजलमिलितमब्धिजलं वेलादिरूपतया बद्धते । यदा पुनः मन्द मन्दं नमस्त्रानधो
भागेषु गच्छति तदा वेलादिरूपग स्फीति निवर्तते । लवणोद एव वेला वर्तते नान्येपु समुद्रषु । अन्येषु समुन्द्रेषु वडवानला न सन्ति । यस्मात्सर्वेऽपि अन्धय एकयोजनसहगम्भीराः । लवणोदस्यैव जलमुन्नतं वर्तते, अन्येषां जलं समं प्रमृ तमस्ति । लवणोदो लवणस्वादः। वारुणी
समुद्रो मद्यस्वादः । क्षीरोदो दुग्धस्वादः । पृतोदो वृतस्वादः । कालोदः पुष्करोदश्च स्वयम्भूर२५ मणोदश्च य एते अम्बुस्वादाः। शेषाः सर्वेऽपि इक्षुम्बादाः। लवणोदकालोदस्वयम्भूरम
गोदास्त्रयः कच्छपमस्या दिजलचरसहिताः । अन्ये सर्वेऽपि निर्जलचराः । लवणोदे सरिन्मुखेपु मत्स्या नरयोजनाङ्गाः, अब्धिमध्ये तद्विगुणशरीराः। कालोद सरिन्मुखेषु
१-यास आ७. ब०. द., ज.। २अन्जलाका- बा०,२०, जाय । ३- यो मा०, २०, ज०, 4० । ४ - शेषु ल- आ०, ३० ज० 20, 40 । ५ -न्ति तथा म- आ०, ६०, ज०, ब। ६ मीर्चः बाडवाग्निः । ७ -भयन्त - ज०। ८ च बी- भा.. यस. २०, ज० । च एकया - व०। ९ -तिनि वर्त- ज०, ३०। १० - एते यः अ- मा, द०, ज. । ११ -दः कालोदः स्वयम्भूमरणोदश्च एते त्रयः ज० | १२ -दिस- भा०, १०, ज० |