SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ तत्वार्धवृत्ती [ ३२८-२९ दुःषमानामकचतुर्थः कालः । स हि कोटी कोटिसागरोपम श्रमाणः जघन्यभोगभूमिस्वभावः । तथा सुपमानामकः पञ्चमः कालः त्रिसागरोपमकोटीकोटिप्रमाणः । तत्र मध्यमभोगभूमिस्वभावः । तथा सुपमसुषमा नामकः समुदित: १४२ महा चमभोगभूमिस्वभावः । एवं चतुर्थकाले ईतिरेकापि न भवति । अहोरात्र५ विभागोऽपि नास्ति । ज्योतिरङ्गकल्पवृक्षोयोतेन सदैव दिवसः । मेघवृष्टिस्ति । शीतबाधापि न वर्तते। आपकष्टं काचिदपि न वर्तते । क्रूरमृगवाधा नास्त्येव । अत्र दशसागरोपमकोटी कोटिप्रमाण उत्सर्पिणीकालः समाप्तः । तदनन्तरमवसर्पिणी कालः प्रवर्त्तते । स पूर्वोक्तलक्षणो ज्ञातव्यः । एवमष्टादशसागरोपमकोटीकाटिप्रमाणः कालः भोगभूमिमयो ज्ञातव्यः । उत्सर्पिण्यवसर्पिणीनामिकाभ्यां द्वाभ्यां कालाभ्यां कल्पः कथ्यते । भोगभूमिजा १० मनुष्याः स्वभावेन मधुरभाषिणो भवन्ति । "सर्व कलाकुशलाः सर्वेऽपि समभागा अरजोऽम्बरा निःस्वंदा इयमात्सर्यादिरहिता बलित्वामलित्वमुक्ता अनाचारकार्पण्यकोपाद्य रुचिग्लानिभयविषाद कामज्वरान्माद विरहुलाला शरीरमलनिद्रात्यु ( क्ष्यु ) न्मेपनि मेपन्यचिन्ताऽनिष्टयोगेटवियोगातङ्कजरारहिताः । 'चन्मात्रेण स्त्रियां म्रियन्ते । जृम्भितमात्रेण पुरुषाः पवत्मा१५ प्नुवन्ति । तत्र नपुंसकः कोऽपि नाति । मृगाः सर्वेऽपि विशिष्टतृणचारिणः समानायुपा भवन्तीति विशेषः । ܕ: अथ भरत रावतमनुध्यस्वरूपनिरूपणानन्तरं हैमवतश्विर्ष देवकुरुक्षेत्रत्रयस्वभावोद्धा चनार्थं सूत्रमिदमुच्यते— ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ ताभ्यां भरतैरचताभ्यां क्षेत्राभ्याम् अपरा अन्या भूमयः हैमवतक्षेत्र रिक्षेत्रदेवकुरुनामिकास्तिस्रो भूमयोऽवस्थिताः सर्वदेव एकः कश्चित्कालस्तासु वर्तते । हैमवतक्षेत्रे सदैव तृतीयः कालोऽस्ति, हरिक्षेत्रे द्वितीया, देवकुरुषु प्रथमः कालः । अवसर्पिण्याः कालेन सदृश इत्यर्थः । परं यंत्र उत्सर्पिण्यसपिण्यौ कालौं न वर्तेते | 'तर्हि विध्यपि क्षेत्रेषु मनुष्या आयुषा सदृशाः सन्ति, अथवा अस्ति कश्विद्विशेषः ' २५ इत्युक्ते त्रयाणामपि क्षेत्राणां मनुष्याणामायुविशेषप्रतिपत्यर्थं सूत्रमिद्माचछेएकदित्रिपल्योपस्थितयो हैमवतकहारि वर्षकदैव कुरवकाः ।। २९ ।। एकच द्वौ च त्रया एकत्रियः ते च ते पल्योपमा एकद्वित्रिपल्योपमाः कालविशेषाः, ते स्थितयः आयूषं येषां ते एकद्वित्रिपल्योपमस्थितयः । ईदृशाः के ? हेमवतकहा रिवर्षक देवकुरवकाः । हैमवतक्षेत्रे भवा हैमवतकाः । हरिवर्षक्षेत्रे भवा हारि वर्षकाः । देवकुरुक्षेत्र २ नास्ति आ०, ६०, ज० । २ वृक्षघातेन । ४ - भूमयो ज्ञा- भ० भूमिजो ज्ञा- ज०५ कलामु कु प्राप्नु भ० ज० । ८ प्रथमका- आ०, ब०, ३ नास्ति श्र०, दु० ज०, ब० । वा० ब० । ६ शिक्कामात्रेण । ७ - स्वं ० ५ तत्र ता० आ० द० ज०
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy