________________
१४१
नृतीयोऽध्यायः भव्वा वि य गिरयाई हिंसादोपण गच्छंति ॥"
तिलोयसा गा० ८३५] तस्य चतुर्थकालस्यान्ते विंशत्यधिकशतवर्षायुपी मनुष्याः सप्तहस्तोन्नताञ्च ।
टुःपमानामकः पञ्चमः' काल एकविंशतिवर्षसहस्रप्रमाणः, तदादौ विंशत्यधिकशतवर्षायुपी मनुष्याः सप्तहस्तोत्रादिशकाते-बिंधिोधो सुनामसामयहाशाशवाश्च । ५ ततोऽतिदुःपमानामकः पष्ठः कालः स एकविंशतिवर्ष सहस्राणि प्रवर्तते । तदादौ विंशतिवर्पा ग्रुपो मनुष्याः, तदन्ते पोडशवर्षायुषो मनुष्या एकहस्तोन्नताश्च । तस्यान्ते प्रलयकालो भवति । तदुक्तम्
"सरसं विरसं तीक्ष्णं रूक्षमुष्णविषं विषम् ।
क्षारमेघाः क्षरिष्यन्ति सप्तसप्तदिनान्यलम् ।।" [ ] १० सर्वमिन्नार्यखण्डे प्रलयं गते सति द्वासप्रतिकुलमनुष्ययुगलानि उध्रियन्ते । चित्राभूमिः समा प्रादुर्भवति । अत्रावसर्पिणी समामा दशकोटीकोटिसागरोपमप्रमाणा । तदनन्तरं दशकोटीकोटिसागरोपमप्रमाण उत्सर्पिणीकालः प्रवर्त्तते । तस्यादौ अतिदुःषमासंज्ञकः प्रथमः कालः प्रवर्तते । तस्यादो एकोनपञ्चाशदिनपर्यन्तं क्षोरमेघा अहर्निशं वर्षन्ति । तदनन्तरं तादिनपर्यन्तममृतमेघा वन्ति । पृथिवी रूक्षता मुञ्चति । तन्मेघमाहात्म्येन वर्णादिगुणो १५ भवति, औषधितरुगुल्मतृणादीनि सरसानि भवन्ति, पूर्वोक्तानि युगलानि बिलादिभ्यो निर्गत्य औपध्यादिसरयादीनि सरसान्युपजीव्य सहर्षाणि जीवन्ति । स कालः एकविंशतिवर्षसहस्राणि प्रवर्तते । तबादौ षोडशवर्पायुषो मनुःया एकहस्तोत्सेधाश्च । तस्य कालस्यान्ते विशतिवर्षायुपो मनुष्याः सार्द्धहस्तत्रयोन्नताश्च । तदनन्तरं दुःषमानामको द्वितीयः कालः । स एकविंशतिवर्षसहसप्रमाणः । तदादौ विंशतिवर्णयुषो मनुष्याः सार्द्धहस्तत्रयोत्सेधाः । २० तस्य द्वितीयकालस्यान्ते वर्षसहस्रावशेषे स्थिते सति चतुर्दशकुलकरा उत्पद्यन्ते । ते अवसर्पिणीपश्चमकारनृपसदृशाः । तद्रुर्षसहस्रमध्ये त्रयोदशानां नृपाणां विनाशो भवति । "चतुर्दशस्तु कुलकर' उत्पद्यते तदर्षसहस्रमध्ये, विपद्यते तु तृतीयकालमध्ये । तस्य चतुर्दशस्य कुलकरस्य पुत्ररतीर्थकरो भवति । तस्य तीर्थक्करस्य पुत्रश्चक्रवर्ती भवति । तद्यस्याप्यु. त्पत्तिर्दुःपमसुषमानाम्नि नृतीयकाले भवति, विनाशस्तु त्रयाणामपि भवति । तस्यादौ विंशत्य- २५ धिकशतवर्षायुषो मनुष्या भवन्ति, सप्तइ स्तोत्सेधाः भवन्ति । स काल एककोटीकोटिसागरोपमप्रमाणः प्रवर्तते, परं वाचत्वारिंशद्वर्षसहस्रोनः । तन्मध्ये शलाकापुरुषा उत्पद्यन्ते । तस्य कालस्यान्ते कोटिपूर्ववर्षायुषो मनुष्याः सपादपञ्चशतधनुरुत्सेधाः। तदनन्तरं सुषम
१ -गका- भात,०, द०, जः। २ -नामा - मा०, २०, ३०, ज.। ३ वादि । मा०, द., जा । ४ - धास्त - ना० । ५ चतुर्दशाकु - आ०, ब०, २०, ज०। ६ -कग उत्पद्यन्ते आ०,द०। -कर उत्पद्यन्ते ज०,व०। ७ वाक्यमेतन्नास्ति आ०, ब०. ज०,व० ता० ।