________________
तत्त्वार्थवृत्ती
। ३१२७ सीमाकारकः। पष्ठकुलकरः पल्पदशलनमागेकभागजीयितः अतिविरलकल्पवृक्षत्वे अत्यल्पफलत्वे च गुल्मादिचिह्नः कल्पवृक्ष सीमाकारकः । सप्तमकुलकरः पल्यकाटिभागकभागजीयितः शौर्याापकरणोपदेशगजाधरोहणकारकः । अष्टमकुलकरः पल्यदशकाटिभागैक
भागजीवितः अपत्यमुस्वदर्शनमात्रोत्पन्नभयविनाशकः । नवमकुलकरः पल्यशतकोटिभागैक५ भागजीवितः अपत्याशीर्वाददायकः । दशमकुलकर, पल्यसहस्रकोटिभागकभागजीवितः
अपत्यानां रोदने सति चन्द्रादिदर्शनक्रीडमोपायदर्शकः । एकादशंकुलकरः पल्यसहरकोटिभागेकभागजीवितः, तस्य काले युगलानि अपत्यैः सह कतिचिदिनानि जीवन्ति । द्वादश
कुलकरः पल्यलक्षकोटि भौगैकभागजीवितः, तस्य काले युगलानि अपत्यैः सह बहुकालं मार्गदर्शयन्ति, सच्चुलामी जातिकापायप्रवहणादरचनाकारकः, तथा पर्वताद्यारोहणाऽवरोहणो१० पायसोपानादिकारकः । तस्य काले अत्यल्पमेधा अत्यल्पवृष्टि' कुर्वन्ति । तेनैव कारणेन
कुनयः कुपर्वताश्चोत्पद्यन्ते । त्रयोदशकुलकरः पल्यदशलक्षकोदिभागकभागजीवितः, स कुलकरः अदृष्टपूर्वजरायुःप्रभृतिमलं निराकारयति । चतुर्दशकुलकरः पूर्वकोटिवर्षजीवितः, सोऽपन्यानामदृष्टपूर्व नाभिनालं झीतिजनकं कर्त्तयति । तस्य काले प्रचुरमेघाः प्रचुरवृष्टिं
कुर्वन्ति, अकृष्टपच्यानि सस्यादीनि चोत्पद्यन्ते । तद्भक्षणोपायमजानानां युगलानां तद्भक्षणो१५ पायं दर्शयति । अभक्ष्याणामौषधीनामभक्ष्यवृक्षाणाश्च परिहारश्च कारयति । कल्पवृक्षविनाशे
क्षुधितानां युगलानां सस्यादिभक्षणोणयं दर्शयति । पञ्चदशकुलकरस्तीर्थक्करः । तत्पुत्रः षोडेशकुलकरश्चक्रवर्ती भवति । तौ द्वावपि चतुरशीतिलक्षपूर्व जीवितौ । तच्चरित्र महापुराणप्रसिद्धं ज्ञातव्यम् ।
दुःषमसुषमानामकः चतुर्थः कालः स एकसागरोपमकोटीकोटिप्रमाणः द्विचत्वारिंशद्२० वर्षसहस्रोनः, तस्यादौ मानवा विदेहमानवसदृशाः पञ्चशतधनुरुन्नताः। तत्र त्रयोविंशतिस्ती
र्थकरा उत्पद्यन्ते पनिन्ति च । एकादश चक्रवर्तिनः नव बलभद्राः नव वासुदेवाः नव प्रतिवासुदेवा उत्पद्यन्ते, एकादश रुद्राश्च । तदुक्तम्
"दोरिसहअजियकाले सत्तंता पुष्फयंतआईहिं ।
उप्पणा अट्ठहरा एक्को चिय वीरकालमि ॥ [ २५ नव नारदाश्चोत्पद्यन्ते । तदुक्तम्
"कलहपिया कयाचिय धम्मरया वासुण्वसमकालाः।
१ .-फारः आ० ज०। २ -दामकु- आ० । ३ -भागजी- आ०, ज. | -भागेकजीद०। ४ -डशः कु- ता०, व० | ५ निर्वाणं यान्ति आ०, २, द, म, प० । ६ -दाः तता० । -हरणा ए- आ० । ८ तुलना-"उसहदुकाले पढभदु सत्तणेसत्तसुविहिपहुदीसु | पीढो रातिजिणिंदे वीरे सच्चसुद्रो जादा ।।" -सिलोयसा० गा० ८३७ । गौ ऋषभाजितकाले सप्टान्ताः पुष्पदन्तादिभिः । उत्पन्नाः अष्टधरा एकश्च वीरकाले । ९ फलहप्रियाः कदाचिद्धर्मरता वासुदेवसमकालाः । भव्या अपि च नरकगति हिंसाद पेण गच्छन्ति ।।