________________
१२७]
तृतीयोऽध्यायः
१३९
लस्य सम्बन्धिनः षट्समया उच्यन्ते सुषम सुपमा प्रथमकालः । सुपमा द्वितीयकालः । सुषमदुःषमा तृतीयकालः । दुःपमसुपमा चतुर्थकालः । दुःपमा पश्चमकालः | अतिदुःपमा कालः । अथ उत्सर्पिण्या: सम्बन्धिनः पट्सभया निर्दिश्यन्ते - अतिदुःपमा प्रथमकालः । दुःषमा द्वितीयकालः । दुःषमसुषमा तृतीयकालः । सुषमदुःषमा चतुर्थकालः । सुपमा पश्चमकालः । सुषम सुबमा पष्ठकालः । अथ किमर्थ सूत्रे उत्सर्पिण्या: पूर्व ग्रहणम् इदानीमवस - ५ पिंण्या वर्तमानत्वात् ; सत्यम् ; "अल्पस्वरतरं तत्र पूर्वम्" [कात० २५|२१२] इति वचनात् यदल्पस्वरं पदं भर्यात तपूर्व निपततीति कारणात् । तत्रावसर्पिणी कालस्य यः प्रथमः कालः सुषमसुषमानामकः स 'चतुःसमाकिटात
स
.
त्रिसागरकोटी कोटि प्रमितः । यः सुषमदुःपमा नामकस्तृतीयः कालः स द्विसागरकोटी कोटिसमितः । यो दुःपमसुषमानामकश्चतुर्थः कालः स एकसागरोपमं को टीकाटिप्रमाणः परं द्वाचत्वा १० रिशत्सहस्रवर्षानिः । यस्तु दुःषमानामकः पञ्चमः कालः स एकविंशतिवर्षसहस्रप्रमाणः । यस्तु अतिदुःषमानामकः पष्ठः कालः सोध्येकविंशतिवर्षसहस्रप्रभाणः । अथ योऽलो उत्सर्पिणीकालसम्बन्धी अतिदुःषमानामकः प्रथमः कालः स एकविंशतिवर्षसहस्रममाणः । यस्तु दुःपमानाम को द्वितीयः कालः सोऽप्येकविंशतिवर्ष सहस्रप्रमाणः । यस्तु दु:पमसुषमानामकस्तृतीयः कालः से एक सागरोपमकोटीकोटिप्रमाणः परं द्वाचत्वारिंशद्वर्षसहस्रहीनः । यस्तु सुषमदुःषमा २५ नामकचतुर्थः कालः स द्विसागरोपमकोटीको दिप्रमितः । यस्तु सुषमानामकः पञ्चमः कालः स त्रिसागरोपमकोटी कोटि सम्मितः । यस्तु सुप्रमसुषमानामकः पष्ठः कालः स चतु:सागरोपमकोटी कोटिप्रमाणः । अवसर्पिण्या सम्बन्धिनि प्रथमकाले आदौ पूर्वकोत्तमभोगभूमि चिह्नानि ज्ञातव्यानि । द्वितीयकाले आदौ पूर्वोक्तमध्यमभोगभूमि चिह्नानि वेदितव्यानि । तृतीयकाले आदी पूर्वी जघन्यभोगभूमिलक्षणानि लक्षितव्यानि । हानिरपि क्रमेण ज्ञातव्या ।
तृतीयकाले पल्यस्याष्टमे भागे स्थिते सति पोडश कुलकरा उत्पद्यन्ते । तत्र पोडशकुलकरेषु मध्ये पदशकुलकराणामष्टम एव भागे चिपत्तिर्भवति । षोडशस्तु कुलकरः उत्पद्यते अम एव भागे विनाशस्तु तस्य चतुर्थकाले भवति । तत्र प्रथमकुलकर एकपल्यस्य दशमभागाः ज्योतिर प्रकल्पवृक्षमन्दज्योतिस्त्वेन चन्द्रसूर्यदर्शनोपन्नं भयं युगलानां निवारयति । द्वितीयः कुलकरः पल्यशतभागेक [भाग ] जीवितो ज्योतिरङ्गकल्पवृक्षातिमन्द्रज्योतिस्त्वेन २५ तारकादिदर्शनोत्पन्नयुगलभयनिवारकः । तृतीयः कुलकरः पल्यसहस्रभाग कॅभागजीवितो विकृतिगतसिंहव्याघ्रादिकूरमृगपरिहारकारकः । चतुर्थः कुलकरः पल्यदशसहस्रभागक भागजीवितः अतिविकृतिगतसिंहव्याघ्नादिक्रूरमृगर । निमित्तलकुटादिस्त्री कारकारकः । पचमकुलकरः पल्यलक्षभागेकभागजीवितो विरलकल्पवृक्षत्वे अल्पफलत्वे च बाना कल्पवृक्ष -
१ या तंत्र व ज०२ यः सुषमानामा ३ मकोयकी- ज० । ४ मकाआ० द० ज० ० ५ निज्ञात- अ१०, ० ० ० ६ सन्नभ आ०, ब०, ६० ज० | ७- जी- आ०, ०, ख० ज० । ८ - स्वीकारकः आ०, ब०, ६०, ब० ।
२०