________________
१३८ तत्वार्थवृत्ती
[ ३।२७ धरैः तुल्याः सदृशा भवन्ति । अस्यायमर्थः--भरतक्षेत्रस्य यावान् विस्तारः तावान् ऐरावतक्षेनविस्तारः। हिमवत्पर्यतस्य यावान् विस्तारस्तावान शिखरिपर्वतविस्तारः। हेमवतक्षेत्रस्य यावान विस्तारः तावान हैरण्यवतक्षेत्रबिस्तारः। महाहिमवत्पवंतस्य याचाच विस्तारः तावान्
रुक्मिपर्वतविस्तारः। हरिक्षेत्रस्य यावान्यिस्तारस्तावान् रम्यकक्षेत्र विस्तारः । निषधपर्वतस्य ५ यावान्विस्तारस्तावान् नीलपर्वतविस्तारः । एवम् ऐरावतादिस्थित हदपुष्करादिकं भरतादिसरशं
ज्ञातव्यम्। भरतयोजन ५.६ कला ६। हिमवत्पर्वतयोजन १०५२ कला १२ । हैमयतक्षेत्रयोजन २१०४ कला २४ । महाहिमवत्पर्वतयोजन १२८८ कला ४८ । हारक्षेत्रयोजन ८५१६ कल्ला १६। निषधपर्वतयोजन १६८३२, कला १५२ । विदेहयोजन ३३६६४ कला ३८४ ।
नीलयोजन १६८३२ कला १९३। रम्यकक्षेत्रयोजन ८४१६ कला ५६। सक्मिपर्वतयोजन १२८८ १८ कला १८ । हैरण्यवतक्षेत्रयोजन १४ कला २४ । शिखरिपर्वतयोजन २०५२ कला १२ । ऐरायतक्षेत्र योजन ५२६ कला ६ । एवमेकत्र योजनेकलक्षम् ।
अधेदानी भरतादिक्षेत्रमनुष्यविशेषप्रतिपत्त्यर्थ सूत्रमिदमाहुःभरतैरावतपोर्बुद्धिहासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥२७॥
भरतश्च ऐरावतश्च भरतराजतो तुयोः भरतेरावतयोः । सम्बन्धे पठी। तत्रायमर्थः
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज १५ भरतस्य ऐरावतस्य च सम्बन्धिना मनुष्याणा भोगापभोगसम्पदायुःपरिमाणाशोन्नतिप्रभृतिभिः
वृद्धिहासौ भवतः। वृद्धिश्च हासश्च वृद्धिसासौं, उत्सर्पणावसर्पणे भोगादीनां भवतः न तु भरतक्षेत्रस्य वृद्धिहासौ भवतः, क्षेत्रयोर्वृद्धिहासयोरसंगाछमानत्वात् , तेन तस्थितमनुष्याणां भोगोपभोगादिपु वृद्धिवानी स्याताम् । 'भरतराबतयोः' इत्यत्र यत्प्रोक्त प्रतीद्विवचनं तत्केचिंदा
चार्याः ‘नोररीकुर्वते । कि तहि उररीकुर्यन्ति ? सामीत्रिचनमुररीकुर्घन्ति । तेनायमधः-भरते २० ऐरावते च क्षेत्र मानवानमित्यध्याहारात वृद्धिहासौ भवतः, अनुभवायुःप्रमाणान वृद्धिहानी
स्यातामित्यर्थः । कोऽसौ अनुभवः कि वा आयुः किं वा प्रमाणमिति चेत् ? उच्यते- अनुभयः सुखदुःखयोरुपयोगः, आयुः जीवितकालनमाणम् , प्रमाणं तु कायोत्सेधः, इत्येतेषां त्रयाणामपि वृद्धिहासौ पञ्चजनानां भवतः । काभ्यां हेतुभ्यां नृणां भीगोपभोगादीनां वृद्धिह्रासो
भवतः इत्युक्त उत्सपिण्यवसर्पिणीभ्यां द्वाभ्यो कालाभ्यां वृद्धिहासौ भवतः । उसर्पयति वृद्धि २५ नयति भोगादीन् इत्येवंशीला उत्सर्पिणी, अघसर्पयति हानि नयति भोगादीन् इत्येवंशीला
अवसर्पिणी, उत्सर्पिणी च अवसर्पिणी च उत्सर्पिण्यवसर्पिण्यौ ताभ्याम् उत्सपिण्यवसर्पिणीभ्याम् । कथम्भूताभ्यामुत्सपिण्यवसर्पिणीभ्याम् ? पट्समयाभ्यां पट् षट समयाः कालविशेषाः विद्यन्ते ययास्ते पट्समये ताभ्यां पद समयाभ्याम् । तत्र तायत् अवसर्पिणीका
१ उत्सण्या अबसपिप्या भी- भा०, १०. ज। उत्सगावसभी-घ० । २ नारीकुर्वन्ति स- भा०, ब०, ३० ज०। ३ “अथवा अविकरणनिर्देशः, भरते पंगायत्त च मनुष्याणां शिष्टासाविति ।" -7: सि०, राजवा. ३।२७।५ - मालारिमा-आ, ब, द०, जर।