________________
तृतीयोऽध्यायः
अथेदानीं भरत क्षेत्रस्य प्रमाणनिरूपणार्थ सूत्रमिदमाहुः -
भरतः 'षड् विंशपञ्च योजनशत विस्तारः षट् चैकोनविंशतिभागा योजनस्य ॥ २४ ॥
श२४-२६ ]
१३७
विंशतिरधिका येषु पयोजनशतेषु षभिरधिका विंशतिः विंशतिः । तानि षडविंशानि, योजनानां शतानि योजनशतानि पञ्च च तानि योजनशतानि ५ पनयोजनशतानि षडविंशानि च तानि पश्र्चयोजनशतानि षडविंशपनयोजनशतानि । ] इत्यनेन अत्प्रत्ययः "संख्यया अजहोरन्त्यस्वरादिलोपश्च ।" [ "तेविंशतेरपि" [ का सू० २२६४३ ] इति अपिशब्दस्य बहुलार्थत्वात् तं लुप्वा पश्चादन्यस्वरादिलोपे कृते सति पक्शि इति निष्पद्यते । षडूविंशपञ्चयोजनशतानि विस्तारो यश्य भरतस्य स पविशपञ्चशतासवस्तासामार्ग क्षेत्र कासिमरा जनशत विस्तारो भरतवर्षो वर्तते, किन्तु एकोनविंशतिभागाः । एकोनविंशतिभागाः योजनस्य क्रियन्ते, तम्मध्ये पट् च भागाः गृह्यन्ते । तावत्प्रमाणविस्तारं भरतक्षेत्रं वर्तते इत्यर्थः । विंशत्यधिकपच्च योजनशतविस्तारः षट्कला विस्तारस्य (च) भरतो वर्तते, तहिं हिमवदादयः पर्वताः हैमवतादयो वर्णाश्व कियद्विवारा वर्तन्ते' इति प्रश्नसद्भावे सूत्रमिदमाहु:--
यदि
१५
तद्विगुणद्विगुणविस्तारा वर्षभर वर्षा विदेहान्ता ॥ २५ ॥
3
तस्माद् भरत विस्ताराद् द्विगुणद्विगुणविस्ताराः तद्विगुणद्विगुणविस्ताराः । के ते ? वर्षधरवर्पाः । वर्पंधराः हिमवदादयः कुलपर्वताः वर्षाः हैमवतादीनि क्षेत्राणि, वर्ष धराश्य च वर्षधरवर्षाः । कथम्भूताः वर्षघरवर्षाः ? विदेहान्ताः विदेहोऽन्ते येषां ते विदेहान्ताः विदेहपर्यन्तं द्विगुणा द्विगुणा गण्यन्ते, न तु परतः । विदेहात् परतः अर्द्धार्द्धविस्तारा इत्यर्थः । २० तेनायमर्थः -- भरतविस्ताराद् द्विगुणविस्तारो हिमवान् हिमचद् विस्ताराद् द्विगुणविस्तारो हैमवतवर्ष: । हैमवतवर्षविस्ताराद् द्विगुणविस्तारो महाहिमवान् वर्षधरः । मद्दाद्दिमयत्पर्वतविस्तारा द्विगुणविस्तारो हरिवर्ष: । हरिवर्षविस्ताराद् द्विगुणविस्तारो निषधपर्यंतः । निषधपताद द्विगुणविस्तारो विदेहः । विदेह विस्तारादर्द्धविस्तारो नीलपर्वतः । नीलपर्वतादर्श - विस्तारो रम्यकवर्षः । रम्यकपर्षविस्तारादर्द्धविस्तारो रुक्मिपर्वतः । रुक्मिपर्वतविस्तारादर्द्ध - २५ विस्तारो हैरण्यवतवर्ष: । हैरण्यवत्तवर्ष विस्तार दर्द्ध विस्तारः शिखरि पर्वतः । शिखरि पर्वतविस्तारादर्द्ध विस्तार ऐरावतवर्षः । भरतक्षेत्र | दारभ्य पेरावतक्षेत्रपर्यन्तम् एकयोजनलक्ष जम्बूद्वीपप्रमाणं ज्ञातव्यमित्यर्थः ।
उत्तरा दक्षिणतुल्याः ॥ २६ ॥
उत्तरा ऐरावतादयो वर्षवर्षधरा नीलपर्वतान्ता दक्षिणतुल्या दक्षिणैर्भरतादिभिर्वर्ष- ३० १ विंशतिप- आ०, द० ज०, ब०, ब० । २ विस्तारो भरतक्षेत्रस्य व आ०, ६०,
ज० । ३ भरतात् आ०, ब०, स० |
१८