________________
तृतीयोऽध्यायः
१३५ पूर्षसमुद्रं गता। एते द्वे नारोनरकान्त नद्यौ रम्यकक्षेत्रे वत्तेते । रुक्मिपर्वतोपर स्थितो से महापुण्डरीकहदस्तस्योत्तरतोरणद्वारेण निर्गत्य जघन्यभोगभूमौ पति वा रूप्यकुलानाम व पश्चिमसमुद्रं डॉकते स्म। शिखरिकुलपर्वतोपरि स्थिता योऽसौ पुण्डरीकनामा ह्रदस्तस्य तोरणद्वारेण निर्गत्य जघन्यभोगभूमौ पतित्वा सुवर्णकूलानाम्नी कूलकपा पूर्वसमुद्र एसे बोलवकलारूप्यकोचायौता नामावलमध्येमायोराज शिखरिकुलपर्वतोपरि ५ शोऽसौ पुण्डरीकहदस्तस्य पश्चिमद्वारेण निर्गल्य म्लेच्छखण्डमध्ये पतिरवा बिजयाद' तरकोदाना द्वीपवती पश्चिमसमुद्रं प्राप्नोति स्म । शिस्त्ररिकुलपर्वतोपरि स्थितो थोऽसौ
a तस्य पूर्वद्वारेण निर्गत्य म्लेच्छखण्डमध्ये पतित्या विजयाच भित्वा रक्तानाम्नी मा पूर्वसमुद्रं जिहीतेस्म । एते द्वे रक्तारक्तोदानाम नद्यौ ऐरावतक्षेत्रमध्ये क्त्तते । स य सीतोदा नदी यत्र देवकुरुमध्ये बहत्ति तत्र पूर्वापरायता पञ्च ह्वदा वर्तन्ते । १०
स्य उदस्य समीपे पूर्वापरतटे पु पञ्च पश्च दुद्रपर्वताः सन्ति । एवं पञ्चहदसम्बन्धिनः
सूक्षुद्रपर्वता सन्ति ते सिद्धकटनामानः प्रत्येकं पञ्चाशद्योजनायताः पञ्चविंशतियोजनताराः सप्तत्रिंशद्योजनोन्नताः मणितोरणद्वारवेदिकासहिताः घण्टाभृङ्गारकलशलवाकुसुममादिसंयुक्तचतुर्दिकचतुस्तोरणद्वारसहिताः । तेषां पर्वतानामुपरितनप्रदेशे अष्टप्रातिहार्य
का रत्नसुवर्णरूप्यनिर्मणाः पल्यङ्कासनस्थिताः पूर्वाभिमुखाः एकैका जिनप्रतिमा १५ बदन्ते । ततोऽप्रे गत्वा गन्यूतिद्वयं मेरुपर्वतमस्पृष्ट्वा सीतोहानदी अपरविदह' चलिता पादपर विदेह न प्राप्नोति तावदपरविदेहवेदिकायाः पूर्वदिशि सीतोदानदीसम्बन्धिनः दक्षितरायता अपरे पञ्च हुदाः वर्तन्ते । तेषां दक्षिणोत्तरत्तटेषु पच पच पूर्ववत् सिद्धयानि सन्ति । एवं तत्रापि पञ्चाशसिहफूटानि ज्ञातव्यानि । एवं नीलपर्वतादक्षिणस्यां शि पतिखा या सीता नदी तस्या अपि सम्बन्धिन उत्तरकुरुमध्ये पञ्च ह्रदाः पूर्धापरायताः २० सन्धि । तेषामपि पूर्वापरतटेषु पञ्चाशसिद्धकूटानि पूर्ववत् ज्ञातव्यानि । ततः गव्यूप्तिद्वयं पर्वत परिहत्य सीतामदी पूर्व विदेहं प्रति पूर्व विदेहवेदिकायाः पश्रिमदिशि सीवानदीसम्घवनः दक्षिणोत्तरायताः पञ्च दाः सन्ति । तेषामपि दक्षिणात्त तटेपु पश्चात्सद्धकूटानि सल्ल्यानि । एवमेकत्र सिद्धकूटानां द्विशती जम्बुद्धीपमेरुसम्बन्धिनी भवति। तथा पश्चामामपि मेरूणां सम्बन्धिना सिद्धकूटानामेकसहस्र भवति ।
शेपास्त्वपरगाः ॥ २२ ॥ अस्य सूत्रस्य व्याख्या पूर्वमेव निरूपिता ।
१-नामनदी आ०, ५०, द., ज. | २ पद्मङ्ग- ता० । ३ -तादे नाम- ता०, ६.। ४ -कलशध्वजकुसुममालिकासंयुक्त व तुदि चतुस्तारणद्वारेण स- भा०, ५०, ६०, ० ।
वसते मा०, ५०, ज०, ता. व । ६ -विदे च- भा०, २०, म०,०। ७ पतित्वा या
द०, प०, न ।