________________
नत्त्वार्थवृत्तो
[ ३।२१ महानयः, न तु वापिका इत्यर्थः । किन्नामानः सरितः ? गहेत्यादि । गङ्गा च' सिन्धुरच रएकच राहितास्या च रिच हरिकान्ता च सीता च सीतादा प नारी च नरकान्ता च सुवर्णकूला च रूप्यकूल्याक्कच रसाच काहीसाह छाहाराज
अथ पृथक पृथक क्षेत्रे ट्रेने नयाँ भवन इति सूचनार्थ मेकस्मिन शेत्रे सई नद्यो न ५ भवन्तीति च प्रकटनार्थ कां दिशं का नदी गच्छ्रतीनि च निरूपणार्ध सूत्रमिदमाहुः
योगोः पूर्वाः पूर्वगाः ॥ २१ ॥ द्वयो यार्गङ्गासिनोमध्ये गङ्गा पूर्वगा पूर्वसमुद्रगामिनी। रोहिंद्रादितास्पयोर्मध्ये रोहिन् पूर्वगा। हरिरिकान्तयोर्मध्ये हन्ति पूर्वगा। सीतासीतोदयोर्मध्ये सीता पूर्वगा।
नारोनरकान्तयामध्ये नारो पूर्वगा। सुवर्ण कूलारूप्यकुलयोर्मध्ये सुवर्णकूला पूर्वगा। रक्का१० रक्तोदयोर्मध्ये रक्ता पूर्वंगा पूर्वसमुद्रगामिनो। एताः सप्त नद्यः पूर्वसमुद्रं गच्छन्ति ।
"शेपास्त्वपरगाः" इति बचनान् सिन्धुः पश्चिमसमुद्रगामिनी । रोहितास्या पश्चिमाधि गच्छति । हरिकान्ता परोदधि याति । सीतादा प्रत्यक्समुद्रं व्रजति । नरकान्ताऽपरार्णवं जिहोते । रूपकूला पश्चि. सरस्वन्तं भवति । रक्तोदा पश्चिमशशध्वज समेति ।
अथ एता यस्मानिर्गता यत्र क्षेत्र बहून्ति तदुच्यते--
हिमवतपर्वते ५प्रहदो यो वर्तते तस्मात् पूर्वतोरणद्वारेण निगत्य गङ्गा म्लेच्छत्व पतित्वा विजयाद्ध भित्वा पूर्वसमुद्रं प्रविष्टा । हिमवत्पर्वते यः प्रोक्तः पध्नदस्तस्य पश्चिमतोरणद्वारेण निर्गत्य म्लेच्छद्रखण्डे पतित्वा विजयाद्ध भित्या 'सिन्धुः पश्चिमसमुद्रं प्रविष्टा । एते २ नद्या भरतक्षेत्रे वहतः। हिमवत् बिते यः पद्मदस्तस्यात्तरतोरणद्वारेण निर्गत्य जघन्य
भोगभूमौ पतित्वा राहिनाम्या पश्चिमसमुद्रं पविष्टा । महाहिमवत्पर्वतोपरिस्थिती योऽसो २८ महापद्मदस्तस्य दक्षिणारणद्वारेण निर्गत्य जघन्यभोगभूमौ पतित्वा रोहित पूर्ससमुद्र
प्रविष्टा । एते के रोहिद्रोहितास्ये नद्यो हैमवतक्षेने वत्तते । अध महाहिमवन्पर्वतोपरि स्थितो याऽसौ महापग्रह दस्तस्योत्तरतोरणद्वारेण निर्गत्य मध्यमभोगभूमौ पतित्वा हरिकान्ता पश्चिमममुद्रं गच्छांतस्म । निषधकुलपर्वतोपर स्थितो थोऽसौ तिगिच्छदस्तस्य दक्षिणतोरणद्वारेण नित्य मध्यमभंगभूमी पतित्या हरित पूर्वसमुद्रं गता । एते द्वे हरिद्धारकान्ते नद्यौ हरिक्षेत्र२५५ मध्ये वर्तने । निपधपर्वतोपरि स्थिनो योऽसौ तिगिन्छहदस्तस्योत्तरतोरणद्वारेण निर्गस्य
उत्तमभागभूमों पतित्वा सीतादा नदी अपरविंदहमध्ये गत्वा पश्चिमसमुद्रं गना । अथ नीलकुलपर्वतोपरि स्थिता योऽसौ फेमरिद्रदस्तस्य दक्षिणतो गाद्वारेण निर्गन्य उत्तमभोगभूमी पनित्ता पूर्वत्रिनबध्य गवा सीतानही पूर्वसमुद्रं प्रविष्टा । एते द्वे सीतासीतोदे नौ विदहक्षेत्रमध्व वत्तेत । नीलकुलपर्वतोपरि ग्थिना योऽसौ केसरिहृदस्तम्योत्तरतोरणद्वारेण ३.. निगन्य मध्यमभागभूनी पति या नरकान्ना पश्चिमसमुद्रं ययौ । मक्मिकुलपर्वतोपरि स्थितो
यमी महापुण्डरीका दस्तस्य दक्षिणतारणारेण निर्गत्य मध्यमभोगभूमौ पतित्वा नारीनामा
१ मिन्म दी श्राः, च". ज. । २ नि! भा.. ६०, ज।