________________
३॥१९-२० ] तृतीयोऽध्यायः
१३३ ककर वर्तते, तथा केसरीनामा सदः तत्पुष्कररूच तत्सदृशं' ज्ञातव्यम् “उत्तरा दक्षिणतुस्था" [त० सू० ३१२६] इति वचनान् । तेन पद्मतत्पुष्करसदशे पुण्डरीकनर पुष्कर । महापातपदिसमाने महापुटरीकताकासागरतिगिम्हातसुष्करसमे केसरितत्पुष्करे इत्यर्थः । तथा महापद्मपुष्कर जलाश्चतुःकाशोन्नतं वर्तते । तिगिराष्टपुष्कर जलादष्टकोशान्नतं वर्तते । केसरिपुष्करं जलादष्टक्रोशोन्नतम् । महापुष्परीकपुष्करं जलालचतुःकाशोन्नतम् । ५ पुण्डरीकपुष्कर जलाद द्विक्रोशोन्नतमिति ।।
अयेदानी तेषु पुष्करेषु या देव्यो वर्तन्ते तासां सज्ञास्तज्जीवितप्रमाणञ्च तत्परिवारसूचनार्थच सूत्रमिदं सूचयन्तितन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिवुद्धिलदम्यः पल्योपम
स्थितयः ससामानिकपरिषत्काः ॥१९ ।। तेषु पुष्करेषु निवसन्तीत्येवंशीलास्तनिवासिन्यो देव्यो भवन्ति । किंत्रामानो देश्यः ? श्रीहीधृतिकीतिबुद्धिलक्ष्म्यः । श्रीश्च हीश्च धृतिश्च कीर्तिश्च बुद्धिश्च लक्ष्मीश्च श्रोहीधृतिकीर्तिबुद्धिलक्ष्म्यः । कथम्भूता देव्यः १ पल्योपमस्थितयः । उपल्येनोपमा यस्याः स्थितेः सा पल्योपमा। पल्योपमा एकपल्योपमा स्थितिर्जीवितकालो यासा ताः पल्योपमस्थितयः । पुनरपि कथम्भूता देव्यः ? ससामानिकपरिषरकाः। समाने स्थाने भवाः सामानिकाः पितृमह- १५ सरोपाध्यायसदृशाः। परिपदश्च व्यस्यादितुल्याः । सामानिकाच परिषदश्च सामानिकपरिषदः। सामानिकपरिषद्भिः सह वर्तन्ते या देव्यस्ताः ससामा नपरिपत्काः। पण्णो पुष्कराणां कर्णिकाणां मध्यप्रदेशेषु किल प्रासादा वर्तन्ते । ते तु प्रासादाः पूर्णनिर्मलशारदेन्दुप्रभातिरस्कारिण एककोशायामाः क्रोशार्द्धविस्ताराः किश्चिदूककोशसमुच्छिताः। ईदृशेषु प्रासादेषु श्रीप्रभृतयो दव्यो बसन्ति । पद्मदपुष्करप्रासादे श्रीमति । महापद्महदपुष्करप्रासादे २० हीर्वसति । तिगिच्छदपुष्करप्रासादे धृतिर्वसति । केसरिहदपुष्करप्रामादे कोचि सति । महापुण्डरीकहदप्रासादे बुद्धिर्वमति । पुण्डरोकहदप्रासादे लक्ष्मीर्वशति । तेषां पुष्कराणां परिवारपुष्करप्रासादेषु सामानिकाः परिषदश्च वसन्ति । तन्त्र श्रीलीधृतयस्तिस्रा देव्यो निजनिजपरिवारसहिताः सौधर्मेन्द्रस्य सम्बद्धाः सौधर्मेन्द्रसेवापरा वर्तन्ते । कीर्तिबुद्धिलदम्यस्तिनः सपरिषारा ईशानेन्द्रस्य सम्बद्धा वर्तन्ते । एवं पञ्चस्वपि मेरपु ये षट्पट कुलवंता वर्तन्ते २५ तेषु तेयु पटपड्देव्यो ज्ञातव्याः।
अथेदानीं यामिनदीभिः क्षेत्राणि विभक्त्मनि ता उच्यन्तेगङ्गासिन्धुरोहिद्रोहितास्थाहरिद्धरिकान्तासीतासीनोदानारीनरका
न्तासुवर्णरूप्यकलारक्तारक्तादाः सरितस्तन्मध्यगाः ॥२०॥
तेषां सप्तानां क्षेत्राणां मध्ये गच्छन्ति यहन्तीति तन्मध्यगाः, न तु सर्वा अपि सामीप्य- ३० सीमानः। एकैकसिमन् क्षेत्रे द्वे द्वे नद्यों वहत इत्यर्थः। तन्मध्यगाः काः ? सरितश्चतुर्दश
१ -शन ज्ञा- आ., ब०, ब, ज० । २ --यं सू- श्रा०, व०१३ पल्योपमा स्थि- ताः |