________________
१३२ तत्त्वार्धवृत्ती
[ २०१४-१८ तेषां फुलपर्वतानामुपरितनमध्यभागे ये हदा वर्तन्ते तान्प्रतिपादयन्ति भगवन्तः-- पद्ममहापद्मतिगिम्छ केसरिमहापुण्डरीकपुण्डरीका हृदास्तेषामुपरि॥१४॥
पध्नश्च महापद्मश्च तिगि छश्च केसरी च महापुण्डरीकश्च पुण्डरीकश्च पनमहापातिगिराछ केसरिमहापुण्डरीकपुण्डरोकाः । तेषां हिमक्दादिकुलपर्वतानामुपरि मस्तके प्रदा ५ बहुजलपरिपूर्ण सरोवराणि वरीवृत्यन्ते ।
अथेदानी प्रथमस्य 'हृदस्य संस्थान निरूपयन्त्याचार्याःपाधिमा योजनसहवागमतदुर्धविकाभो हृदः ॥ १५ ॥
प्रथमो हिमवत्पर्वतोपरिस्थितः पद्मो नाम यो हदः सरोबरं वर्तते । स कथम्भतः ? योजनसाहस्रायामः, एकसहस्रयोजनदीर्षः। पुनरपि कथम्भूतः १ तदर्धविष्कम्भा, तस्य १० एकयोजनसहनस्य अर्ध पञ्चशतयोजनानि विष्कम्भो विस्तारो यस्य स तदर्धविष्कम्भः । घनमयतलो नानारत्नकनविचित्रतदः पूर्वापरेण दीर्घः दक्षिणोत्तरविस्तार इत्यर्थः । अथ तस्यैव हिमवत्पर्वतोपरि स्थितस्यैव पद्मस्य हृदस्य अवगाइसूचनार्थ सूत्रमाहुः
दशयोजनावगाहः ।। १६ ॥ दशयोजनान्यवगाहोऽधःप्रवेशो निम्नता गाम्भीयं यस्य स दशयोजनावगाहः । अथ पद्मदस्य मध्ये यद् अमयं कमलं वर्तते तत्प्रमाणपरिज्ञानार्थ सूत्रमिदमुचुः
तन्मध्ये योजनं पुष्करम् ।। १७॥ तस्य पाइदस्य मध्ये योजनमेकयोजनप्रमाणं पद्म' पुष्कर वर्तते । तस्य परमोशायतानि दलानि पत्राणि चत्तन्ते । क्रोशद्वयविस्तारा कणिका मध्च अस्ति। कणिकामध्ये
कोशंकप्रमाणः श्रीदेव्याः प्रासादो वर्तते वर्तुलाकारः। तत्कमलं क्रोशद्वयं जलं परित्यज्य २८ उपरि वर्तते । एवं पत्रकाणकासमुदायेन योजनप्रमाणं वेदितव्यम् ।
____ अथेदानीमन्येषां हृदानां पुष्कराणाञ्च आयामविस्तारावगाहादिनिरूपणार्थं सूत्रमिदं ब्रुवन्ति--
. तद्धिगुणद्विगुणा हृदा पुष्कराणि च ॥ १८॥
ताभ्यां पश्मदपुष्कराभ्यां द्विगुणद्विगुणास्तद्विगुणद्विगुणा विस्तारायामावगाहा कदाः २५ सरोवाण भवन्ति । पुष्कराणि च पानि च द्विगुणद्विगुणविस्तारायामानि ज्ञातव्यानि ।
अत्र चशब्दः उक्तसमुच्चयार्थः। तेनायमर्थः-यथा पनान्महापनो द्विगुणो विशतियोजनावगाहः द्विसहनयोजनायामः सहस्रयोजनविस्तारः, द्वियोजनं तत्र पुष्करं वसते, तथा महापुण्डरीको हृदस्तत्पुष्करञ्च तादृशम्य ज्ञातव्यम् । यथा च महापद्माद् द्विगुणस्तिगिठच्छो हदश्चत्वारिंशद्योजनात्रगाहः पतुःसहस्रयोजनायामो द्विसहस्रयोजनचिस्तारश्चतुर्योजनं ता
१ -स्य हस्वस्थ है- मा० | २ तत्र च- आ०, २०, द", जः |