________________
१२-१३]
तृतीयोऽध्यायः
छील्ये" [ कात० ३।७६ ] ताच्छील्यं फलनिरपेक्षम् । अनादिकाले निजनिजस्थाने शिवाः हेतुनिरपेक्षनामान: पूर्व कोट्यपरकोटीभ्यां 'लवणोदसमुद्र, स्पर्शित्वात् पूर्वापरायता श्री सुचिरपर्वतारी महायाणां भरतादीनां सप्तानां क्षेत्राणां माणप्रत्ययत्वाद् वर्षधराः । वर्षधराश्व ते पर्वताञ्च वर्षधरपर्वताः । किन्नामानस्ते वर्ष घरपर्षताः ? हिमवन्मद्दा हिमवन्निषधनील रुक्मिशिखरिणः । हिमवांश्च महाहिमवांश्च ५ निष नीलश्च रुक्मी च शिखरी च ते हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणः । इतरेतरद्वन्द्वः । तत्र भरतस्य हैमवतस्य च क्षेत्रस्य सीम्नि क्षुद्र हिमवान् स्थितो वर्तते । समुद्रमिवाम्य् एकशतयोजनोन्नतः पचविंशतियोजनभूमिमध्य स्थितः । हैमवतक्षेत्रस्य हरिक्षेत्र
सीनि महाहिमवानवस्थितो वर्तते । स द्विशतयोजनोन्नतः पश्चाशद्योजनभूमिमध्यगतः | हरिक्षेत्रस्य विदेहक्षेत्रस्य च सीम्मि निषधनामा गिरिश्वस्थितो वर्त्तते । स चतुः १० शतयोजनोन्नतः एकशतयोजन भूमिमध्यगतः । विदेद्दक्षेत्रस्य रम्यकक्षेत्रस्य च सीम्नि नीलपतोऽस्थित वर्त्तते । स चतुः शतयोजनोन्नत एकशतयोजन भूमिमध्यगतः । रम्यकक्षेत्रहैरण्यवतक्षेत्रयोर्मध्ये रुक्मी नाम भूधरोऽवस्थितो वर्तते । स द्विशतयोजनोन्नतः पाशद्योजनभूमिमध्यगतः । द्देरण्यवतक्षे त्रैरावतक्षेत्रयोः सीम्नि शिखरी नाम शिलोबयो जागर्ति । अथेदानीं षण्णां कुलशिखरिणां वर्णविशेषपरिज्ञानार्थं सूत्रामदेमाहुःहेमार्जुनतनादपरे जतहेममयाः ।। १२ ।।
१५
૨
१३१
हे अर्जुनं च तपनीयं च वैडूर्य च रजतं च हेम च द्देमार्जुनतपनीय बैंडरजतमानि तैर्निवृत्ता हेमार्जुनत पनी यवैडूर्य र जतहेममयाः । “प्रकृते विकारेऽवयवे वाभक्षाच्छादनयोः " [का० सू० दौ० ० २२६४० ] च मयदिति साधु । हिमवान् हेममयः, श्रीपर्णः पीतवर्ण इत्यर्थः । महाहिमवान् अ 'नमयः रूप्यमयः, शुक्लवर्ण इत्यर्थः । २० निषभस्तपनीयमय स्तरुणादित्यवर्णः, तप्तकनकवर्ण इत्यर्थः । नीलो वैड्र्घ्यमयः, मयूरग्रीवाभः । रुक्मी रजतमयः, शुक्लवर्ण इत्यर्थः । शिखरी हेममयः, भर्म निर्माणः, चीनपवणं इत्यर्थः । अथेदार्नी भूयोऽपि तद्विशेषपरिज्ञानार्थं सूत्रमिदमूचुः—
मणिविचित्रपण उपार मुले च तुल्यविस्ताराः ॥ १३ ॥
मणिभिः पञ्चत्रिरत्नं महातेजस्कैर्विचित्राणि कर्बुराणि देवविद्याधरचारणर्षीणामपि २५ चिचमत्कारकारीणि पावनि तटानि येषां कुलपर्वतानां ते मणिविचित्र पावः । पुनरपि कथम्भूतास्ते कुलपर्वताः १ उपरि मस्तके मूले "युम्नभाग चकारात् मध्ये च, तुल्यविस्ताराः तुम्यो विस्तारो येषां ते तुल्यविस्ताराः, अनिष्टसंस्थानरहिताः समानविस्तारा इत्यर्थः ।
१-आ०, ब० द० ज० २ त ३ – मिदभूत्रुः ० | ४ प्रकृतविकारोऽवयवावा आद० ज० । वामक्ष्याच्छादने म।" - शाकटा २/४/१६२ । ५ बुध्ने भागे ० ० ० ज