SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ५. मार्गदर्शक : अर्थी सुविधिसागर जी महाराज [ ३/११ तेषां क्षेत्राणां मध्येषु मूलनगरीणां नामानि अवपुरी, सिंहपुरी, महापुरी, विजयापुरी, क्षरजा, विरजा, अशोका, वीतशोका चेति । सीतोदोत्तरतटे यान्यष्टौ क्षेत्राणि वर्त्तन्ते तेर्पा नामानि पश्चिमतः पूर्वं यावत्- "वप्रा सुवमा महावमा चतुर्थी वकावती । गन्धा चैव सुगन्धा च गन्धिला गन्धमादिनी || १||" [ इरि० ५/२५१] मूलपुरीणां नामानि— १० १३० "विजया वैजयन्ती च जयन्ती चापराजिता । चक्का खड्गा अयोध्या च अवघ्या चेति ताः क्रमात् ॥” [हरि० ५/२६३ ] क्षत्र भूतारण्यं वनं क्षेत्रपश्चिम समुद्रवेदिकयोर्मध्ये ज्ञातव्यम् । एवं महाविद्दवर्णां कृत्वा पञ्चमो रम्यकवर्ष उच्यते । तद् रम्यकक्षेत्रं नील पर्वत रुक्मिपर्वतयोर्मध्ये पूर्वाऽपरसमुद्रयोश्च मध्ये ज्ञातव्यम् । तत्क्षेत्रं मध्यमा भोगभूमिः हरिक्षे त्रकथितस्वरूपा शातव्या । तस्य क्षेत्रस्य मध्ये गन्धवान् नाम वृत्तवेदादयः पर्वतो भवति । स विकृतवेदा कावद् बोद्धव्यः । अथ रुक्मिपर्वत शिखरपर्व तयोरन्तराले पूर्वापर समुद्र योश्च मध्ये हैरण्यवतो नाम षष्ठो वर्षो वर्त्तते । तद्वैरण्यवतं षष्ठं क्षेत्रं जघन्या भोगभूमि मचत क्षेत्र वर्णितस्त्ररूपा १५ ज्ञातव्या । हैरण्यवतक्षेत्रमध्ये माल्यवान् नाम वृत्तदाढ्यः पर्वतो वर्तते । स हैमवत क्षेत्रमध्यस्थितशब्दबद्धदाढ्य सदृशः । अथ शिखरिपर्वतपूर्वापरोत्तराणां त्रयाणां समुद्राणां च मध्ये rant नाम कारित । तस्मिन्त्रैरावतक्षेत्रे भरतक्षेत्र विजयार्द्धतुल्यो विजयार्द्धपर्वतोऽस्ति । तदक्षिणदिशि वृषभगिरिरस्ति । तस्य विजयार्द्धस्योत्तर दिशि अयोध्या नाम मूलनगस्ति । एवं पचमेरूणां सम्बन्धीनि पञ्चभरतानि पञ्चैरावतानि पञ्चमहाविदेहक्षेत्राणि च पञ्चो२० त्तरकुरवः पचदेवकुरवश्च त्रिंशद्धोगभूमयः जघन्यमध्यमोत्तमोत्तममध्यम जघन्य चिभागतव्याः । विकलत्रयजीवाः कर्मभूमिष्वेव भवन्ति, तत्रापि समवसरणेषु न भवन्ति । पाताले 'स्वर्गे चान्यत्र मर्त्यलोके च द्वित्रिचतुरिन्द्रियाः प्राणिनो न वर्त्तन्ते । अथेदानीं पट्कुलपर्वतानां नामान्यव स्थितिचोच्यते— २५ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलaftaraणां वर्षधर पर्चताः ॥ ११ ॥ तान भरत हैमवतरिचिदम्यक हैरण्यवत्तैरावतसञ्ज्ञानि क्षेत्राणि विभजन्ति विभागं प्रापयन्ति विभागहेतुत्वं गच्छन्तोत्येवं शीलास्तद्विभाजिनः “नाम्न्यजाती णिनिस्ता १ - नू- आ. ब. ६०, ज० । ० ६० ज० : ४ तं क्षे- भा०, ६०, ब० ६ वर्गेणान्यत्र मला आ द० ० ज० । २ - काशनी ६० ज०३ मध्यममो- आ०, ज० 1 तं ष्ठः क्षे त६० | ५ णि- भ० । स्वर्गो वान्यत्र मृत्युलो - ष० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy