________________
५.
मार्गदर्शक :
अर्थी सुविधिसागर जी महाराज [ ३/११
तेषां क्षेत्राणां मध्येषु मूलनगरीणां नामानि अवपुरी, सिंहपुरी, महापुरी, विजयापुरी, क्षरजा, विरजा, अशोका, वीतशोका चेति । सीतोदोत्तरतटे यान्यष्टौ क्षेत्राणि वर्त्तन्ते तेर्पा नामानि पश्चिमतः पूर्वं यावत्-
"वप्रा सुवमा महावमा चतुर्थी वकावती ।
गन्धा चैव सुगन्धा च गन्धिला गन्धमादिनी || १||" [ इरि० ५/२५१] मूलपुरीणां नामानि—
१०
१३०
"विजया वैजयन्ती च जयन्ती चापराजिता ।
चक्का खड्गा अयोध्या च अवघ्या चेति ताः क्रमात् ॥” [हरि० ५/२६३ ]
क्षत्र भूतारण्यं वनं क्षेत्रपश्चिम समुद्रवेदिकयोर्मध्ये ज्ञातव्यम् ।
एवं महाविद्दवर्णां कृत्वा पञ्चमो रम्यकवर्ष उच्यते । तद् रम्यकक्षेत्रं नील पर्वत रुक्मिपर्वतयोर्मध्ये पूर्वाऽपरसमुद्रयोश्च मध्ये ज्ञातव्यम् । तत्क्षेत्रं मध्यमा भोगभूमिः हरिक्षे त्रकथितस्वरूपा शातव्या । तस्य क्षेत्रस्य मध्ये गन्धवान् नाम वृत्तवेदादयः पर्वतो भवति । स विकृतवेदा कावद् बोद्धव्यः । अथ रुक्मिपर्वत शिखरपर्व तयोरन्तराले पूर्वापर समुद्र योश्च मध्ये हैरण्यवतो नाम षष्ठो वर्षो वर्त्तते । तद्वैरण्यवतं षष्ठं क्षेत्रं जघन्या भोगभूमि मचत क्षेत्र वर्णितस्त्ररूपा १५ ज्ञातव्या । हैरण्यवतक्षेत्रमध्ये माल्यवान् नाम वृत्तदाढ्यः पर्वतो वर्तते । स हैमवत क्षेत्रमध्यस्थितशब्दबद्धदाढ्य सदृशः । अथ शिखरिपर्वतपूर्वापरोत्तराणां त्रयाणां समुद्राणां च मध्ये rant नाम कारित । तस्मिन्त्रैरावतक्षेत्रे भरतक्षेत्र विजयार्द्धतुल्यो विजयार्द्धपर्वतोऽस्ति । तदक्षिणदिशि वृषभगिरिरस्ति । तस्य विजयार्द्धस्योत्तर दिशि अयोध्या नाम मूलनगस्ति । एवं पचमेरूणां सम्बन्धीनि पञ्चभरतानि पञ्चैरावतानि पञ्चमहाविदेहक्षेत्राणि च पञ्चो२० त्तरकुरवः पचदेवकुरवश्च त्रिंशद्धोगभूमयः जघन्यमध्यमोत्तमोत्तममध्यम जघन्य चिभागतव्याः । विकलत्रयजीवाः कर्मभूमिष्वेव भवन्ति, तत्रापि समवसरणेषु न भवन्ति । पाताले 'स्वर्गे चान्यत्र मर्त्यलोके च द्वित्रिचतुरिन्द्रियाः प्राणिनो न वर्त्तन्ते ।
अथेदानीं पट्कुलपर्वतानां नामान्यव स्थितिचोच्यते—
२५
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलaftaraणां वर्षधर पर्चताः ॥ ११ ॥
तान भरत हैमवतरिचिदम्यक हैरण्यवत्तैरावतसञ्ज्ञानि क्षेत्राणि विभजन्ति विभागं प्रापयन्ति विभागहेतुत्वं गच्छन्तोत्येवं शीलास्तद्विभाजिनः “नाम्न्यजाती णिनिस्ता
१ - नू- आ. ब. ६०, ज० ।
० ६० ज० :
४ तं क्षे- भा०, ६०, ब० ६ वर्गेणान्यत्र मला आ द० ० ज० ।
२ - काशनी ६० ज०३ मध्यममो- आ०, ज० 1 तं ष्ठः क्षे त६० | ५ णि- भ० । स्वर्गो वान्यत्र मृत्युलो - ष० ।