________________
३१.]
१२९
मार्गदर्शक :- आचार्य श्री सर
तृतीयोऽध्यायः स पर्वतो वृत्तवेदान्यसदृशः म्लेच्छखण्डमध्ये स्थितः। तत्र पर्वते चक्रवर्ती स्वप्रसिद्धि लिखति । एवमष्टसु क्षेत्रेषु मध्ये अष्टपृषभगिरयो भवन्ति। एत्रमष्टायपि क्षेत्राणि षड्भिः षड्भिः खण्डेयुक्तानि भवन्ति । तत्र तत्र यो यश्चक्रवती समुत्पद्यते तस्य तस्य एककमार्यखण्डं पन्न पश्च म्लेच्छखण्डानि भाग्यानमवन्ति महास्वपि आर्यखण्डमध्येकक उपसमुद्रो भवति । स उपसमुद्रः सीतानदीसमीपेऽर्द्धचन्द्राकारो भवति । तस्य तस्य क्षेत्रस्य सम्बन्धिनश्चक्रवर्चि- ५ साध्याः सीतानान्तर्वासिनो मागधयरतनुप्रभासनामानो व्यन्तरदेवा भवन्ति । ____ अथेदानी सीताया दक्षिणस्यां दिशि यान्यष्टौ क्षेत्राणि वर्त्तन्ने तन्नामपूर्वकं तत्स्वरूपं निरूप्यते । तथा हि-पूर्व दिशं प्रारभ्य पूर्व वनवेदी पश्चाद् वक्षारपर्वतः । तृतीयस्थाने विभङ्गा नदी । चतुर्थस्थाने वक्षारपर्वतः । पञ्चमस्थाने विभङ्गा नदी । पष्ठस्थाने वक्षारपर्वतः । सप्तमस्थाने विभङ्गा नदी । अष्टमस्थाने वक्षारपर्वतः । नवमस्थाने 'वनवेदिका चेति मवभि- १० भित्तिभिदक्षिणोसराया (य) ताभिरष्ट क्षेत्राणि कृतानि । तेषां नामानि
"वत्सा सुवरसा महावत्सा चतुर्थी वत्सकावती । रम्या च रम्यका चैव रमणीया मङ्गलावती ॥१॥" [ हरि० ५।२४० ]
तेषामष्टानां क्षेत्राणां मध्येषु अष्टौ मूलपत्तनानि। तेषां नामानि पूर्वतः प्रारभ्य * पश्चिमदिग्(शं) यावरसुसीमा, कुण्टला, अपराजिता, प्रभङ्करी, अङ्कवती, पद्मावती, शुभा, १५ रत्नसष्नया चेति । तेषामष्टानां क्षेत्राणां मध्येपु पूर्वापरायता अष्टौ विजयाचपर्यता वर्तन्ते । तेषामवाना क्षेत्राणां मध्ये द्वे द्वे गलासिन्धुनामिके नद्यौ वर्तते । ते च नद्यौ निषधपर्वताप्तिर्गत्य विजय. न विभिद्य सीता नीं प्रविष्टे । या अष्टी नगर्यः कथितास्ता विजयार्द्धभ्य उत्तरासु दिक्षु सीताया दक्षिणासु दिक्षु गङ्गासिन्ध्वोच्च मध्येषु वर्तन्ते । तथा नगरीभ्य उत्तरतः सीताया दक्षिणपाश्वषु अष्टौ उपसमुद्राः वर्त्तन्ते । निफ्धपर्वतादुत्तरासु दिक्षु विजयाईभ्यो दक्षिणासु २० दिक्ष्यष्टौ वृषभगिरयः सन्ति । तत्र तत्र चक्रवतिनी "निजप्रसिद्धीलिस्खन्ति 1 गगासिन्धुनामानः पोडशनद्यस्तिस्रो विभङ्गनद्यश्च, एकोनविंशतिनधो निषधादुत्तीर्य विजयाभन् विभिद्य सीतायां प्रविष्टाः । एवं षड्भिः षभिः खण्डमण्डितान्यष्टौ क्षेत्राणि ज्ञातव्यानि । अनाना क्षेत्राणां सम्बन्धिनः सीतानिवासिनो मागधवरतनुप्रभासाश्च ज्ञातव्याः ।
एचं सीतोदा नदी अपरविदेहं विभिन्न पश्चिमसमुद्रं प्राप्ता । तया द्वौ विदेही कृतौ- २५ दक्षिण उत्तरश्च । तयोर्वर्णना पूर्व विदेहयद्वेदितव्या। अयन्तु विशेषः-सीतोदाइक्षिणतटेषु यानि क्षेत्राणि वर्तन्ते तेषां नामानि पूर्वतः पश्चिमं यावत्--
"पमा सुपमा महापया चतुर्थी पद्मावती । शङ्का च नलिना चैव कुमुदा सरितेति च ।। १॥" [इरि० ५।२४५ ]
१ -न्तवीर, ज० । २ -त्रिववे-ता| ३ तेम्वष्टा-ता० । ४ पश्रिमदिक या-दः । ५ निजनिजा- भा., ०.०ज।