________________
१२८ तत्त्वार्थवृत्ती
[ ३३१० तेनायं वर्षो विदेह इत्युक्ष्यते । विदेहक्षेत्रेषु तीर्थङ्कराणां चतु वशतिरिति नियमो न वर्तते । विदेहमुनियोगाद् वर्षोऽपि विदेहः, आधारावेययोरक्योपचारान कृष्णकज्जलयोगात्कृष्णचक्षुर्चन , श्वेतद्रव्ययोगगन श्वेनप्रासादवन् । देवघुरूत्तरकुरुपूर्व विदेहाऽपरविदेहाना 'चतुर्यु कोणेषु चत्वारः पर्वता गजदन्तनामानः। तेषां देयं त्रिंशत्सहरू योजनानिदै योजनशते नवोत्तरे च। तेषामुन्नतिश्चत्वारि योजनशतानि । तेषां विस्तारः पञ्चयोजनशतानि | तेषां शिवराणि प्रत्येक चत्वारि ते गजदन्ता दिग्दन्तापरनामानो मेरोः समीप निर्गता द्वौ निषधं प्रति गती द्रौ नौलं प्रति गती। दक्षिणदियतिनोर्गजदन्तयोरन्तराले 'देवकुरवो नामोत्तमा भोगभूमितते । तन्मध्ये शाल्मलीवृक्षो वर्तते । तद्ना स्वकीयस्वरूपसहिता परिवारवृक्षादिका
जग्थ्यक्ष टेदितव्या। उत्तर दिग्वतिनोर्गजदन्तयोरन्तगले उत्तरकुरवो नामोत्तमा भोगभूमिमार्गदर्शक नचायमाधिसमजनोहासानिनयोग्नता दिनत्रयान्तरितबदरीफलप्रमाणकल्प
वृक्षो पन्नदिव्यभोजनाः, बालभास्करसमानदाः, तत्र त्रिंशत्गव्यूत्युन्नताः कल्पवृक्षाः सन्ति । अन्या वर्णना पूर्वबढ़े दतव्या।
मेरोश्चतुदित श्रीभद्रशालनामधेय बनमस्ति । तस्य वनस्य पूर्व दिश्यपरदिशि च पर्यन्तयो वेदिके वेदितव्ये । ते ३ निषधनीलपर्वतयोलग्ने । पूर्व विदेहमध्ये सीतानदी १५ समागता । तया पूर्व विदेहो विभागः कृतः । तत्र एक उत्तरो भागो द्वितीयो दक्षिणो
भागश्च । उत्तरभागमध्ये अष्टक्षेत्राणि सखातानि। कथम् ? पूर्व बेदी पश्चात् दक्षारनामा पर्वतः । वेदीपर्वतयोर्मध्ये एक क्षेत्रं वर्तने । वक्षारपर्वतावमङ्गनदीद्वयमध्ये द्वितीय क्षेत्रम् । विभङ्गनदीबश्नारपर्वतयोमध्चे तृतीय क्षेत्रम् | वक्षारपर्वतविभङ्गनदी यमध्ये चतुर्ध क्षेत्रम् ।
विभा नदीवक्षारपर्वतयोर्मध्ये एश्चम क्षेत्रम् । वक्षारपर्वतविभगनदीद्वयान्तराले पष्ठं क्षेत्रम् । २० विभङ्गनदीवक्षार पर्वतयोमध्ये सप्तमं क्षेत्रम् । यक्ष रपर्वतवनवेदिकामध्ये अष्टमं क्षेत्रम् ।
तदनन्तरं देवार पयं धनं समुद्रवेदिकापर्यन्तम् । एवं चतुर्भिर्व क्षारपर्वत स्तिसृभिर्विभङ्ग नदीभिद्वाभ्यां वैदिकाभ्याञ्च नभिः खण्ड रष्टक्षेत्राणि सनातनि । तेषामष्टानां क्षेत्राणां पश्चिमतः प्रारभ्य पूर्वपर्यन्तं नामान्यतयन्ते ।
"कच्छा मुकच्छा महाकच्छा चतुर्थी कच्छकावती।
आवर्ता लागलावर्ती पुष्कला पुष्कलावती ॥ १॥" [हरि० ५।२४५] तेषां क्षेत्राणां मध्येऽनुक्रमेणाष्ट्री मूलपत्तनानि । तेषां नामानि-क्षेमा, क्षेमपुरी, अरिष्टा, अरिष्ट्रपुरी, वडगा, मनपा, ओषधी. पुण्डरी क्रिणी। एकैकस्य क्षेत्रत्य मध्ये नीलपर्वतानिर्गते सीतानीमध्ये प्रविष्टे उनरदक्षिणायामे गङ्गासिन्धुनामानी (म्न्यो) द द्वै नद्यौ वर्त्तते ।
एककस्य क्षेत्रस्य मध्ये एकको विजयाध पर्वतः पूर्वापरायामः 1 तथा एककस्य क्षेत्रस्य मध्ये ३० विजयाद्ध पर्वत.दुत्तरस्यां दिशि नीलपर्वताद् दक्षिणस्यां दिशि वृषभगिरि म पर्वतो यर्तते ।
१ देवगनाम्मानमः]- आ. द, वर, ज । २ द्वे वेनि कानि- आ०, १ , च०, ज० । ३ नमः ये अट- -कम्यन्त आ. व. द., जा।