________________
१.]
तृतीयोऽध्यायः नाम मद्यं न भवति । किं तर्हि ? क्षीरदधिसर्पिरादिसुगन्धसलिलपानकं भवति । कामशक्तिजनकत्वान्भवमित्युपचर्यते । द्वितीयाः कल्पवृक्षा वादिनाङ्गा भवन्ति । ते मृदङ्गपटहझल्लरीभेरीभम्मातालफंसतालघण्टावेणुवीणास्वरमण्डलादीनि बादित्राणि फलन्ति तृतीयाः । कल्पवृक्षाः भूपणाहुनामानः कटककंटिसूत्रहारन पुरमुफुटकुण्डलामुलीयकादीनि भूषणानि फलन्ति । चतुर्थाः कल्पवृक्षा माल्याङ्गनामानः अशोकचम्पकपारिजातशतपत्रकुमुदनीलोत्पल. ५ सौगन्धिकजातीकेतकीकुबनकनवमालिकाबकुलादिमालाः फलन्ति । ज्योतिरकल्पमा निजोद्योतेन सूर्यादीनामपि तेजो निस्तेजयन्ति । ज्योतिरहु द्योतेन भोगभूमिजाश्चन्द्रसूर्यादीन तु पश्यन्ति । दीपारकल्पवृक्षाः प्रवालकुसुमसदृशान् प्रदीपाम् फलन्ति । तेभ्यो दीपान गृहीत्या भोगभूमिजा निजगृहमध्येषु सान्धकारप्रदेशेषु प्रविशन्ति । गृहाङ्ग कल्पवृक्षाः प्राकारगोपुरसंयुक्तसमभूमरत्नमयप्रासादरूपेण परिणन्ति । भोजनाङ्गकल्पवृक्षाः परससंयुक्तम- १८ मृतमयं दिव्यमाहारं फलन्ति | भाजनारकल्पवृक्षा मणिसुवर्णमयभृङ्गारस्थालय लककरककुम्भादिकानि भाजनानि फलन्ति । वखाङ्गकल्पवृक्षा चीनाम्बरपट्टकूल नेत्रसूत्रमयकालीदेशायुद्भवसदशानि वस्त्राणि फलन्ति ।
___ तत्र अमृतरसायनस्वादूनि चतुरङ्गुलप्रमाणानि बापच्छेद्यान्यतिकोमलानि तृणानि भवन्ति । तानि पञ्चवर्णनावश्चरन्ति । तत्र भूमिः पन्चरत्नमयी उद्गतिंतदर्पणसदशी वर्तते । १५ विद्रुममणिसुवर्णमयाः कचिकचिन् क्रीडापर्वता अपि सन्ति । पापीतहागनयो रममयसोपानाः सन्ति । नदीतटेपु रत्नमयचूर्णवालुका पर्तते । तत्र पम्चेन्द्रियास्तियब्धोऽविरोधिनोऽमांसाशिनोऽसादिकाः सन्ति। विकलत्रयं न वर्तते । तत्र मृदुहृदया अकुटिलपरिणामा मन्दकपायाः सुविनीताः शीलादिसंयुक्ताः मनुष्या ऋष्याहारदानेन तिर्यकचोऽपि वदनुमोदनेन चोत्पद्यन्ते । तत्रत्याः सदृष्टया मृताः सन्तः सौधर्मशानयोः कल्पयोरुत्पयन्त । २० पापीपुष्करणीसरोवरप्रभृतिषु जलचराः न सन्ति ।
महाहिमवत्पर्वतनिषधपर्वतयोर्मध्ये पूर्वापरसमुद्रयोश्चान्तराले हरिम वर्षः क्षेत्र यतते । तन्मध्ये शब्दवद्वेदान्यसरशो विकृतवान नाम वेदाच्यो बर्तते । सोऽपि पर्वतः पटहाकारवृत्तो ज्ञातव्यः । हरिक्षेत्र मध्यमा भोगभूमिः। तत्र भोगभूमिजा मनुष्या गन्यूतिद्वयोमताः पल्यद्वयजीवितव्याः पूर्णिमाचन्द्रवर्णतेजस्का दिनद्वयान्तरितविभीतकफलममाणभोजनाः । २५ सत्र विंशतिगव्यूत्युम्नताः कल्पवृक्षाः । अन्या वर्णनाः पूर्ववद् वेदितव्याः ।
निषधपर्वतनीलपर्वतयोर्मध्ये पूर्वापरसमुद्रयोश्च मध्ये विदहो नाम वर्षः क्षेत्रं वर्तते । तरक्षेत्रं चतुःप्रकारम्-मेरोः सकाशात्पूर्व क्षेत्रं पूर्वविदेहः । मेरोः सकाशान् पश्चिमायां दिश्यपरविदेहः। मेरोदक्षिणस्यां दिशि देवकुरवः। मेरोरुतरस्यां दिश्युत्तरकुरव इति । तत्र जिनधर्मविनाशाभावात् सदाधर्मप्रवर्तनात् विगतदेहा मनुष्याः प्रायेण सिद्धा भवन्ति । ३०
झारी। २ -तरसम यानि स्वा- भा०, द०,००। -तमयानि स्वा-ज०। ३ शन्दपलाम-., ज०।
-
-
-
-
-
-
-
-