________________
१२६ तत्त्वार्थवृत्तो
[३।१० जधन्येन तु सप्रहस्तप्रमाणां शरीरं भवति । उत्कण कोटिपूर्वमायुर्भवति । जघन्येन' विंशत्यप्रं शतं वर्षाणामायुर्भवति । उक्तश्च
"भरते म्लेच्छखण्डेषु विजयार्द्धनगेषु च ।
चतुर्थप्तमयाद्यन्ततुल्यकालोऽस्ति नापरः ।।" [ विजया पर्वताइक्षिणस्यां दिशि गङ्गासिन्धुमहानदीद्वयमध्येऽयोध्या नगरी वर्तते । विजया पर्वतादुत्तरस्यां दिशि क्षुद्र हिमवनपर्वताद्दक्षिणस्यां दिशि गङ्गासिन्धुमहानदीद्रयमध्ये म्लेच्छखण्डमध्यवर्ती वृषभनामा गिरिः पर्यतोऽस्ति । स एकयोजनशतोन्नतः पञ्चाशद्योजनविष्कम्भायाम! सुवर्णरत्नमयो वनवेदिकातोरणसंयुक्तो जनचेत्यसहितश्च । तत्र पर्वते
पक्रवर्ती निजप्रसिद्धिं लिखति । क्षुद्रहिमवत्पर्वतमहाहिमवत्पर्वतयोर्मध्ये पूर्व पश्चिमसमुद्रयोश्च १० मध्ये हैमत्रतं नाम क्षेत्रं वर्तते । तत्क्षेनं जधन्या भोगभूमितते । हैमवतक्षेत्रमध्यप्रदेशे शब्दवान
नाम पर्वतो वर्तते । स पर्वतः पटहाकारो वर्तुलाकारः एकसहस्रयोजनोन्नतः सार्द्धद्विशतयोजनभूसिमध्यगतः परि मले बायोजनसहनविष्टासायामः किश्चिदधिकयोजनत्रिसहस्वपरिक्षेपः । तत्र गव्यूत्युत्सेधमङ्गम् । पल्यमेकमायुः। प्रियाश्यामं शरीरम् । एकान्तरेणा
मलकप्रमाणं" भोजनम् । अन्स्यनयमासेषु गर्भ उ.पद्यते । स्त्रीपुरुपयुगलं जायते । १५ पूर्वयुगलं तुसेन जृम्भया च म्रियते । विद्युदिव तच्छरीरं विघटते । नबीनं युगलं सप्तदि
यसान्निजागुष्ठापनेनोत्तानशयं तिष्ठति । तदनन्तरं सप्तदिवसान भूमी रिति । तृतीयसमाहेन मधुरभाषी स्खद्भिः पादैर्गच्छति । चतुर्थसप्ताहेन स्थिरपाजति । पञ्चमसप्ताहेन कलागुणान् धरति । षष्ठसप्ताहेन निर्विकल्प तारुण्यं प्राप्य भोगान् भुन्के । सप्तमसप्ताहेन
सम्यक्त्वहणयोग्य भवति । तथा चोक्तम्२० "सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमास्तितः
को रिङ्गन्ति ततः पदैः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागुणभृतस्तारुण्यभोगोद्गताः सप्ताहेन ततो भवन्ति सुगादानेऽपि योग्यास्ततः॥१॥" [सागारध० २।६८]
एवं सर्वाणि युगलानि दशगव्यूत्युन्नतदशविधकल्पवृक्षोत्पन्नभोगान् भुजते । पुरुषः २५ त्रियमायेति वक्ति । स्त्री पुरुषमार्य इत्युक्त्वा आह्वयति । तेन कारणेन ते भोगभूम्युद्भवाः मनुध्या आर्याः कथ्यन्ते ।
अथ के ते दशप्रकाराः कल्पवृक्षाः ? प्रथमे मद्याशाः कल्पवृक्षाः ते मा सन्ति । ममं
१- पञ्चविंसत्यप्रशतन- श्रा, ९०, बा, ज । २-काली न वापर: t०, ६०, ब०, ज० । ३ परिधिक्षत्रः म । ४ -मन कल्पम- आ०, ६० ज०। ५ -जमा- ता., च | ६ -युगलेषु तेन आ०, १०.ज०,०। ७ रङ्गति सा०, ०। ८-स्पता-१० ।