________________
नृतीयोऽध्यायः
१२५ झवसानं विष्कम्भो विस्तारो यस्य जम्बूद्वीपस्य स भवति योजनशतसहस्रविष्कम्भः, एक
आयोजनविस्तार इत्यर्थः । उपरिस्थितवेदिकेन सालेन सह लक्षयोजनविष्कम्भः इति भाषः । स जम्बूतीपसालः अष्ट्रयोजनोच्चः, मूले द्वादशयोजनविस्तारः, मध्येऽष्टयोजन• बिस्वरः, उपरि चाष्टयोजनविस्तारः । तत्सालोपरि रत्नसुवर्णमयी वेदिका पोभयपाव बसते । सा वेदिका क्रोशद्वयोन्नता वर्तते । तस्या वेदिकाया विस्तारो योजनमेकं क्रोशश्चकः ५ धनुषां सहस्रं सप्तशतानि पश्चाशद्युतानि च। तद्वेदिकादयमध्ये सालस्योपरि महारगदेवसासादाः सन्ति। ते प्रासादाः रत्नमया बनवृक्षवापीतडागजिनभवनमण्डिता अनादिनिधनासिन्ति । तस्य दुर्गस्य पूर्वदक्षिणपश्चिमोत्तरेषु चत्वारि द्वाराणि वर्तन्ते । तामानि-- विजयवैजयन्तजयन्तापराजितानि क्रमाद्विज्ञेयानि । तद्वारोच्चलमष्टयोजनानि, विस्ताश्चतुबोअनानि, चतुर्दारा जिनप्रतिमा अष्टनातिहार्यसंयुक्ता वर्तन्ते । तस्य जम्बू द्वीपस्य १० परिपत्रीणि योजनलक्षाणि सप्तविंशत्यमे द्वे शते च योजनानां यः क्रोशा अष्टा वरात्यग्रं धनु शतं घ अङ्गुलयस्त्रयोदश च किञ्चिाधिकम गुलं च ।
तस्मिन् जम्बूद्वाप पदकुलपवतात भर्गिदर्शक:-"आचार्य श्री सुविधिसागर जी महाराज भगवान प्राह -
भरतहैमवतहरिविदेहरम्यकोरपणवतैरावतवर्षाः क्षेत्राणि ॥१०॥ १५ ___ भरतश्च हैमवतश्च हरिश्च विदेहश्व रम्यकश्च हैरण्यातश्च ऐरावतश्च भरतहमयतहरिविदेहरम्यक हैरण्यवतैरावताः । ते च ते वर्ष भरतहैमवतहरिविदेहरम्यकई रण्यवतैरावतवर्षाः । क्षेत्राणि क्षियन्ति अधिवसन्ति प्राणिन एध्विति क्षेत्राणि । तथा हि
भरतवर्षी भरतक्षेत्रं प्रथम क्षेत्रम्। हिमवतो मध्ये भत्रो हैमवतवर्षो द्वितीय क्षेत्रम् । हरति जघन्यभोगभूमितयाऽऽर्याणां दुःखमिति हरियर्पस्तृतीय क्षेत्रम् । विगतदेहा मोक्षगामिनः २० प्रायेण मुनयो यत्र स विदेहबर्षश्चतुर्थ क्षेत्रम् । रम्यं मनोहरं मध्यमभोगभूमितयाऽऽर्याणां कं सुखं यस्मिन्निति रम्यकवर्षः पञ्चम क्षेत्रम। हिरण्यवान् सुवर्णमयत्वान्छिखरी पर्वतस्तस्य दक्षिणतो भयो हैरण्य प्रतवर्षो जघन्यभोगभूमिरूपं पान क्षेत्रम् । इरावान् समुद्रस्तस्य दक्षिणतो भव ऐरावतवर्षः सप्तमं क्षेत्रम् । एतान्यनादिसिद्धनामानि सप्त क्षेत्राणि भवन्ति । नथा हि
हिमवत्पर्वतपूर्वसमुद्रदक्षिणसमुद्रपश्चिमसमुद्राणां चतुर्णा मध्ये गङ्गासिन्धुनदीद्वयेन २५ विजया पर्षतेन च प्रखण्डीकृतः चटापितचापाकारो भरतवर्षः कथ्यते । तस्य भरतवर्पस्य मध्ये पञ्चाशयोजनयिस्तारः पञ्चविंशतियोजनोत्सेधः क्रोशंकाधिकपट योजनभूमिमध्यगतो रजतमयो विजयार्धपर्वतोऽस्ति । तत्र विजयापर्वने भरतक्षेत्रसम्बन्धि रच्छखण्डेषु च तुर्वकालस्यान्तसदशकालो वर्तते । तेन तत्र उत्कर्षेण पश्चशत धनुरुत्मधमझ भवति ।
१-हसूत्रमिदम 10