________________
तत्त्वार्थवृत्ती
१२४
[ $12
त्रिगुणः सप्तविंशतिकोट्यधिकत्रिशतकोटि अष्ट्रपप्रिलक्षयोजनविस्तारो नन्दीश्वरवर समुद्रः । तस्माद् द्विगुणः षटूत्रिंशल्लभाषिकाः पञ्चपञ्चाशत्कोटयः षट्शतकोटयः एतावद्योजन विस्तारः अरुणवरीपः । तस्माद् द्विगुणो द्वासमतिरक्षाधिकाः दशकोटयस्त्रयोदशशतकोटयः एवाबयोजनविस्तारोऽरुणवरसमुद्रः 'पर्यन्तं गहनं गणितशास्त्रम्' [ ] इति वचनात्
५. कियत्पर्यन्तं गण्यते ? अनया रीत्या स्वयम्भूरमणपर्यन्तं द्विगुणविष्कम्भाः द्वीपसमुद्राः असंख्येया ज्ञातव्याः । अत्रायं विशेष:-- यथा जम्बूद्वीपलवण समुद्रविस्तारो द्रयसमुदायात त्रिनयोजनप्रमिता घातकीखण्डद्वीपः एकलक्षेणाधिकस्तथा असंख्येयलीपसमुद्रवितारेभ्यः स्वयम्भूरमणसमुद्र विस्तार एकलक्षणाधिको ज्ञातव्यः ।
पुनरपि कथम्भूता द्वीपसमुद्राः ? पूर्वपूर्व परिक्षेपिणः । पूर्व पूर्व प्रथमं प्रथमं १० परिक्षिपन्ति समन्तात् वेष्टयन्तीत्येवंशीलाः पूर्व पूर्व परिक्षेपिणः । जम्बुद्वीपो लवणसमुद्रेण वेष्टितः । लवणसमुद्रः धातकीखण्डद्वोपेन बेष्टितः । धातकीखण्डद्वीपः कालोदसमुद्रेण वेष्टितः । कालोदसमुद्रः पुष्करवरद्वीपेन वेष्टितः । पुष्करवरद्वीपः पुष्करवरसमुद्रेण वेष्टितः । अनया रीत्या पूर्वपूर्व परिक्षेपिणः, न तु नगरग्रामपत्तनादिवत् यन्त्र तत्र स्थिताः । पुनरपि कथम्भूता द्वीपसमुद्राः ? वलयाकृतयः । गजदन्तकाचादिकृतानि कङ्कणानि स्वीकर भूषणानि १५ वयन्युच्यते । तद्वत्सर्वेऽपि द्वामुक्ति तुला कार्य भी सुधार नीलाः न पञ्चकोणाः, न पट्कोणाः इत्याद्याकाररहिताः, किन्तु वृत्ताकारा एव ।
अथ जम्बूद्रीपाद द्विगुणद्विगुणविस्ताराः किल लवणसमुद्रादयो वर्तन्ते स जम्बूद्दीप एक "कियद्विस्ता भवति, यद्विस्तारादन्यविस्तारो विज्ञायते ? इत्युक्ते तत्स्वरूपमाहुः - तन्मध्ये मेरुनाभिर्वृत्ती योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ६ ॥
तेषां द्वीपसमुद्राणां मध्यरतन्मध्यः तस्मिन् तन्मध्ये सर्वद्वीपसमुद्राणां मध्यप्रदेशे जम्बूद्वीपो वर्तत इत्यर्थः । कथम्भूतो जम्बूदीपः ? मेरुनाभिः, मेरुः सुदर्शननामा कनक पर्वतः एकसहस्रयोजनभूमिमध्ये स्थितः नवनवतिसहस्रयोजन बहिरुन्नतः । श्रीभद्रशालवनादुपरिपञ्चशतयोजनलभ्यनन्दनयनः नन्दनवनानिषष्टियोजन सहस्रं सम्प्राप्य सौमनसवनः । सौमनसवनात् सार्द्धपञ्चत्रिंशत्सहस्रयोजनराम्यपाण्डुकवनः । चत्वारिंशद्योजनोतचूलिकः, २५ सा चूलिका सार्द्ध पत्रिंशत्सहस्रयोजनमध्य एव गणनीया । स एवंविधो मेरुनाभिर्मध्यप्रदेशो यस्य जम्बूकीपस्य मेरुनाभिः । पुनरपि कथम्भूतो जम्बूद्रीपः ? वृत्तः वर्तुलः । आदित्यविम्वद्वर्तुलाकार इत्यर्थः । 'पुनरपि कथम्भूतो जम्बूद्वीपः १ योजनशतसहस्रविष्कम्मः । शतानां सहस्रं शतसहस्रम् योजनानां शतसहस्रं योजनशतसहस्रम् योजन
1
१ पन्त द० ज० च । २ यानि कथ्यन्ते ५० ज० । ४ किल-आ०, ब०, ६०, जय ६ पुनः कि विशिष्टी ज- आ० ० ० ०
० ० ० ज ३ न चतु- आ० ५ किंवान् वि आ०, ब० द० ज०