________________
३८]
तुतीयोऽध्यायः
१२३
तथा चोकमार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
"चत्वारिंशत्सहस्राणि लक्षं चैकोनविंशतिः ।
शतं तदर्घोत्सेधाः स्युः जम्बोर्जम्बुतरोरिमाः ॥" [ ] पञ्चशतयोजनोत्सेधो मूलवृक्षः। एतेन जम्बूवृक्षेणोपलक्षितत्याजम्बूद्वीप इत्युच्यते । यादशो जम्मू क्षः तादृशो देवकुरुमध्ये शाल्मलिवृक्षोऽपि वर्तते । यावन्तो वृक्षास्तावन्तो ५ रत्नमया जिनप्रासादा सातव्याः। एवं धातकोवृक्षोपलक्षितो धातकीद्वीपः । पुष्करवृक्षोपलक्षितः पुष्करद्वीपः।
अर्थतेषामसंख्येयद्वीपसमुद्राणां विस्ता सूचनार्थ सनिवेशकथनार्थ संस्थानविशेषनि रूपणार्थश्च सूत्रमिदं प्रतिपादयन्ति
दिदि चिष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाऽऽकृतयः ॥ ८॥ १०
द्विििर्षष्कम्भो द्विगुणद्विगुणविस्तारो येषां द्वीपसमुद्राणां ते वितिर्विष्कम्भा जातिक्रियाद्रव्यगुणैर्युगपत् प्रयोकुाप्तुमिच्छा वीप्सा वीप्सार्थे “पदस्य" [शाकटा० १।२।९२]। इति सूत्रेण द्विःसह द्विवचनम् । अत्र विष्कम्भस्य द्विगुणत्वव्याप्त्यर्थे वीप्सा वर्तते । तेन विष्कम्भस्य गुणवचनत्वात् एषा गुणधीप्सा वर्तते । उक्तश्च जात्यादिशब्दानां लक्षणम्
"द्रष्यक्रियाजातिगुणप्रभेदैर्डविथकत द्विजपाटलादौ ।
शब्दप्रवृत्ति मुनयो वदन्ति चतुष्टयी शब्दविदः पुराणाः॥१॥" [ ]
कया रीत्या द्विगुणद्विगुणविष्कम्भो द्वीपसमुद्राणां भवति ? इत्याह-एकलक्षयोजनविस्तारो जम्बुद्वीपः । तद्विगुणविस्तारः द्विलक्षयोजन बिस्तारो लवणोदसमुद्रः। तस्माद् द्विगुणविस्तारश्चतुर्लक्षयोजनविस्तारो धातकीद्वीपः। तस्माद् द्विगुणोऽष्टलक्षयोजनविस्तारः कालोदसमुद्रः। तस्माद् द्विगुणः षोडशलक्षयोजनविस्तारः पुष्करवरद्वीपः । तस्माद् द्विगुणो २० द्वात्रिशल्लक्षयोजनविस्तारः पुकरवरसमुद्रः। तस्माद् द्विगुण चतुःषष्टिलक्षयोजनविस्तारो थारुणीवरद्वीपः। तस्माद् द्विगुण एककोट्यष्टाविंशतिलक्षयोजनविस्तारो बारुणीवरसमुद्रः । तस्माद् द्विगुणो द्विकोटिषट्पञ्चाशलक्षयोजनविस्तारः क्षीरवरद्वीपः। तस्मात् द्विगुणः पञ्चकोटिद्वादशलक्षयोजनविस्तारः झीरवरसमुद्रः। तस्माद् द्विगुणो दशकोटिचतुविशतिलक्षयोजनविस्तारो घृतबरद्वीपः । तस्माद् द्विगुणो विशतिकोट्यष्टचत्वारिंशल्लक्षयोजन- २५ विस्तारो घृतवरसमुद्रः। तस्माद् द्विगुणश्चत्वारिंशत्कोटिषण्णवतिलक्षयोजनविस्तार इन्वरद्वीपः । तस्माद् द्विगुण एकाशीतिकोटिदिनविलक्षयोजनविस्तार इनुवरसमुद्रः । तस्माद् द्विगुण एकशतत्रिषष्टिकोटिचतुरशीतिलक्षयोजनविस्तारो नन्दीश्वरयर द्वीपः । तस्माद्
१ लचा चै- आ०,०,०, ज०, ता । २ पंचविंशतिघा- म०, ५०, द, ज० । • "त्य पु- मा०, ब०, ३०, जः। ४ -योक्तव्यामिच्छा प्रा०, य०, २०, ज. । ५ -गोसR०, ५०, १०, ज०।