________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
१२२
तत्त्वार्थवृत
[०७
यदि प्रथम नरकं कचिदतिया निरन्तरं गच्छति सहि अष्टनारान । यदि द्वितीयं नरकं निरन्तरं गच्छति तहिं सप्तधारान् व्रजति । तृतीयं पड्वारान् व्रजति । चतुर्थ पवान् । पञ्चमं चतुर्वारान् । षष्टं त्रीन् वारान्। सप्तमं द्वौ वाराविति । सप्तमान्नर का -
निर्गत स्तिर्यगेव भवति, पुनश्च नरकं गच्छति । पष्ठान्निर्गतो नरत्वं यदि प्राप्नोति तर्हि ५ देशप्रतित्वं न प्राप्नोति, सम्यक्त्वं तु न निषिध्यते । पचमान्निर्गतः देशप्रतित्वं लभते न महात्रत्वम् । चतुर्थान्निर्गतः कोऽपि निर्वाणमपि गच्छति । तृतीयाद् द्वितीयात्प्रथमा विनिर्गतः कचित्तीर्थङ्करोऽपि भवति ।
अथेदानीं तिर्यग्लोकस्वरूपनिरूपणार्थं सूत्रमिदमाहुराचार्याः
जम्बूद्वीपलवणांदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥
जम्बूद्वीपश्च] जम्बुनामद्वीपः, लवणवत् क्षारमुदकं जलं यस्य स बोदः, जम्मूto जम्बूद्वीपवणादौ, तावादी येषां द्वीपसमुद्राणां ते जम्बूद्वीपलवणोदादयः । जम्बूद्रीपादयो द्वीपा लवणोदादयः समुद्राः द्वीपसमुद्राः । कथम्भूताः ? शुभनामानः शुभानि मनोज्ञानि यानि नामानि लोके वर्तन्ते तानि शुभानि नामानि येषां द्वीपसमुद्राणां ते शुभनामानः । तथा हि- जम्बुद्वीपनामा प्रथमो द्वीपः । लवणोदनामा प्रथमः समुद्रः । १५ आदिशब्दात् धातकीखण्डनामा द्वितीयो द्वीपः । कालोदनामा द्वितीयः समुद्रः । पुष्कर
वरनामा तृतीयो द्वीपः । पुष्करवरनामा तृतीयः समुद्रः । वारुणीपरनामा चतुर्थो द्वीपः । वारुणीवरनामा चतुर्थः समुद्रः । क्षीरवरनामा पश्चमो द्वीपः । क्षीरवरनामा पमः समुद्रः । घृतवरनामा पष्ठों द्वीपः । वृतबरनामा षष्ठः समुद्रः । इतुवरनामा सप्तमो द्वीपः । इक्षु. वरनामा सप्तमः समुद्रः । नन्दीश्वरनामा अष्टमः समुद्रः, नन्दीश्वरनामा अष्टमो द्वीपः । २० अरुणवरनामा नवमो द्वीपः । अरुणवरनामा नवमः समुद्रः । एवं स्वयम्भूरमेणद्वीपपर्यन्ता असंख्येया' द्वीपाः स्वयम्भूरमणपर्यन्ता असंख्येयाः समुद्रा ज्ञातव्याः । असंख्येया इत्युक्ते कियन्तो द्वीपसमुद्राः ? पञ्चविंशत्युद्धार पल्यकाटीनां यावन्ति रोमखण्डानि भवन्ति तावन्तो द्वीपसमुद्रा ज्ञातव्याः ।
मयफल!
मेरोकत्तरस्यां दिशि उत्तरकुरुनामोत्तमभोगभूमिमध्ये जम्बूवृक्षो वर्तते । स सदा २५ शाश्वतो नानारत्नमयो मरकतमणिमयस्कन्धशाखः स्फटिकमणिमयपुष्पमञ्जरी इन्द्रनीलमणि कृष्णफल इत्यर्थः रितमणिमयपत्रः । जम्बूने घोषितप्राक्शाखः तद्वृक्षस्य चतुर्दितु चत्वारः परिवार वृक्षाः । तथा रक्षक (कम् ) चत्वारिंशत्सहस्राणि एकं शतं पञ्चदश व परिवारवृक्षावर्त्तते । एवं सर्वेऽपि जम्बूवृक्षा मिलित्वा वृक्षाणामेकं लक्षं चत्वारिंशत्सहस्राणि एकं शतं एकोनविंशतिश्व, मूलवृक्षेण सह विंशतिश्च वृक्षा भवन्ति । ९४०१२० ।
१०
१ - भुई ज ६० ज० त० ॥ २ - के प्रय- आ०, ब० द० ज० । ३-श्वरवरना
४
वरवरना सा०, ब० ।
५ -- आ०, ब० ज०, प० । ६ - यढ़ी- वा०,
व० अ० । ७ शप सा० आ० ज० ।
| C