________________
घा]
नृतीयोऽध्यायः पञ्चमभूप्रथमेऽस्मिन्नेकादशपञ्चभागभागयुगम् । द्वादशचतुरंशयुताः द्वितीयकेऽतश्चतुर्दशांशश्च ॥ १५ ॥ तुयें पञ्चदशांशास्त्रपः परं पञ्चमे तु सप्तदश । षष्ठभूप्रथमपर्टले सदशभगवर्थ यशवविहिवागर जी महाराज अम्युधिविंशतिरंशो द्वितीयके विंशतिम्वृताये तु ।
अर्णवयुगेन सप्तमभुवि त्रयस्त्रिंशदम्बुधयः ।। १७ ।" [ प्रथमे पटले जघन्यमायुर्दशवर्षसहस्राणि भवन्ति । उत्कृष्टं तु 'पूर्वमेयोक्तम् । यत्पथमपटले उत्कृष्टमायुस्तद्वितीयपदले जघन्यं ज्ञातव्यम् । एवं सतस्यपि नरकेब्वेकोनपञ्चाशत्पटलेघायुरनुक्रमी ज्ञातव्यो यावत सप्तमे नरके एकोनपञ्चाशत्तमे पटले द्वाविंशतिसागरोपमा जघन्या स्थितिरगन्तव्या ।
तेषु नरकेषु मद्यपायिनो मांसभक्षका मखादी प्राणिघातका असत्यवादिनः परद्रव्यापहारकाः परस्त्रीलम्पटा महालोभाभिभूता: रात्रिभोजिनः स्त्री-बाल-वृद्ध-ऋपिविश्वासघातका जिनधर्मनिन्दका रौद्रध्यानाविष्टा इ.यादिपापकर्मानुष्ठातारः समुत्पद्यन्ते । उपरिपादा अधोमस्तकाः सर्वेऽपि समुपद्य अधः पतन्ति । दीर्घकालं दुःयान्यनुभवन्ति । मामात्र भोजन मोतुमिच्छन्ति, आसुरीमात्रमपि न प्राप्नुवन्ति । समुद्र जलं पिपासन्ति, जलबिन्दुमात्रमपि १५ न प्राप्नुवन्ति । सदा सुखं वाञ्छन्ति, चक्षुरुन्मेषमात्रमपि कालं सुखं न लभन्ते । तथा पोक्तम्
"च्छिणिमीलणमित्तं पत्थि सुहं दुक्खमेव अणुबद्धं । णिरये गेरइयाणं अहोणिसं पच्चमाणाणं ॥१॥" [तिलोयसा० गा० २०७]
१०
"अंसण्णि-सरिसव-पक्खी-भुजगा-सिंहि-स्थि मच्छ-मणुया य ।
पढमादिमु उप्पत्ती अडवारा दोण्णि वारुत्ति ॥" [ अस्यायमर्थः-असज्ञिनः प्रथमनरकमेव गच्छन्ति । सरीसृपा द्वितीयमेव नरकं गच्छन्ति । पक्षिणस्तृतीयमेव नरकं व्रजन्ति | भुजगाश्चतुर्थमेव नरकं यान्ति । सिंहाः पसममेव नरकं जिहते। स्त्रिय: षष्ठमेव । मत्स्याः मनुष्याश्च सप्तममेत्र नरकर्मि यून्ति । २५
१ पूर्वोक्तम् श्रा०, २०, य९, ज० । २ -नुष्ठान्नारकाः स- अ० । ३ अधोमखाः ०, व., 40,4e | ४ अक्षिनिमीलनमात्र नास्ति सुख दुख मेव अनुबद्धम् | नरके नारकाणामहर्निशं पच्यमानानाम् ॥ संज्ञिसरीसृपपक्षिभुजगसिंहस्त्रीमत्स्यमनुजाध । प्रथमादिषु उत्पत्तिरष्टवारान् द्विचार यावत् ।।६-यमेव तू-ता, प. ७ विरहन्ति आ०, १०, २०, ज.1८-मियन्ति मा., ०,०, मा।