________________
12
१०
१२०
१५.
2
२५
तत्वार्थवृत्तौ
पूर्वाणां खलु कोट्योsसंख्याताः स्युस्तृतीयके |
तुर्ये सागरदशमो भागः पञ्चमके पञ्चमश्चैव ॥ २॥ मार्गदश भगाम स्तुवन्ति । सप्तम चत्वारो भागा अष्टके || ३ || नचमे दशभागानां षड्भागा दशमके तु सप्तैव । एकादशेऽष्ट नव तु द्वादशकेऽब्धिस्त्रयोदशके ॥ ४ ॥ अथ कथयामि मुनीनां द्वितीयभूप्रथमपटकेऽपिच । एकादश भागानां द्वौ भागौ सागरस्यैव ॥ ५ ॥ पटले द्वितीयधर्भागात्वार एव च तृतीये । अब्धिः षड्भागयुतचतुर्थोऽब्धिः कलाचष्ट ॥ ६ ॥ पञ्चमधिर्दशके (?) पठेऽधिरेक एव भाग | सके द्वावन्धी त्रयश्च भागा भवन्त्येव ॥ ७ ॥ arat अष्टम भागाः पञ्चैव सागरौ नवमे । भागाः सप्त च दशमे नव भागाः सागरावपि च ॥ ८ ॥
उदय एकादशके त्रयस्तु तीयदमा प्रथमपदले | अधित्रयमपि भागा नवभागानां च चत्वारः ॥ ९ ॥ अधियाष्टभागाद्वितीय के सिन्धवस्तृतीये तु ।
त्रितयं तुर्ये ते चैव सप्त कलाः ॥ १० ॥ पञ्चपके द्वयंशयुताः शशध्वजाः पञ्च षठके पञ्च । भागाः षट् सप्तमके पब्यय शस्तथा चैकः ।। ११ ॥
अथ वीचिमालिनः स्युः पटष्टमे भागपञ्चकेन युताः । नव महार्णवानां सप्तकमिति साधुभिः कथितम् ।। १२॥ तुर्यभू प्रथम पटले शशध्वजाः सप्त सप्तभागानाम् । भागास्य द्वितीये सप्ताम्बुयश्च षड्भागाः ॥ १३ ॥ अष्ट तृतीयेऽधयो भागौ द्वौ तुर्य केऽष्टपञ्चकलाः | नव पञ्चमे च षष्ठे चतुरंशा दश तु सप्तमगाः ॥ १४ ॥
| ३/६