SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ 12 १० १२० १५. 2 २५ तत्वार्थवृत्तौ पूर्वाणां खलु कोट्योsसंख्याताः स्युस्तृतीयके | तुर्ये सागरदशमो भागः पञ्चमके पञ्चमश्चैव ॥ २॥ मार्गदश भगाम स्तुवन्ति । सप्तम चत्वारो भागा अष्टके || ३ || नचमे दशभागानां षड्भागा दशमके तु सप्तैव । एकादशेऽष्ट नव तु द्वादशकेऽब्धिस्त्रयोदशके ॥ ४ ॥ अथ कथयामि मुनीनां द्वितीयभूप्रथमपटकेऽपिच । एकादश भागानां द्वौ भागौ सागरस्यैव ॥ ५ ॥ पटले द्वितीयधर्भागात्वार एव च तृतीये । अब्धिः षड्भागयुतचतुर्थोऽब्धिः कलाचष्ट ॥ ६ ॥ पञ्चमधिर्दशके (?) पठेऽधिरेक एव भाग | सके द्वावन्धी त्रयश्च भागा भवन्त्येव ॥ ७ ॥ arat अष्टम भागाः पञ्चैव सागरौ नवमे । भागाः सप्त च दशमे नव भागाः सागरावपि च ॥ ८ ॥ उदय एकादशके त्रयस्तु तीयदमा प्रथमपदले | अधित्रयमपि भागा नवभागानां च चत्वारः ॥ ९ ॥ अधियाष्टभागाद्वितीय के सिन्धवस्तृतीये तु । त्रितयं तुर्ये ते चैव सप्त कलाः ॥ १० ॥ पञ्चपके द्वयंशयुताः शशध्वजाः पञ्च षठके पञ्च । भागाः षट् सप्तमके पब्यय शस्तथा चैकः ।। ११ ॥ अथ वीचिमालिनः स्युः पटष्टमे भागपञ्चकेन युताः । नव महार्णवानां सप्तकमिति साधुभिः कथितम् ।। १२॥ तुर्यभू प्रथम पटले शशध्वजाः सप्त सप्तभागानाम् । भागास्य द्वितीये सप्ताम्बुयश्च षड्भागाः ॥ १३ ॥ अष्ट तृतीयेऽधयो भागौ द्वौ तुर्य केऽष्टपञ्चकलाः | नव पञ्चमे च षष्ठे चतुरंशा दश तु सप्तमगाः ॥ १४ ॥ | ३/६
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy