________________
३१६
तृतीयोऽध्यायः
१९९
मष्ट भागाञ्च परा स्थितिः समुदेति । तपननाम्नि तृतीयपटले वस्वारः सागराः सागरनवभागानां त्रयो भागाश्च परा स्थितिः सम्प्रवर्तते । तपननाम्नि चतुर्थपटले सागराश्रत्वारः भागात भागाच परा स्थितिः सम्प्रजायते । निदाघनाम्नि पञ्चमे पटले सागराः पञ्चगतिविभांगायाचार्य सम्बिति । प्रज्वलितनाम्नि पते पटले
पञ्च सागराः सागरनवभागानां पद् भागाश्व परा स्थितिः समुत्पद्यते । उज्वलितनाम्नि सप्तमे पटले पसागराः सागरनवभागानामेको भागश्च परा स्थितिः 'सम्पद्यते । संज्वलितनाम्नि अष्टमे पटले षट् सागराः सागरनवभागानां पञ्च भागाश्च परा स्थितिः सनिष्पद्यते । संप्रज्वलितनाम्नि नवमे पटले सागराः सप्त परां स्थितिः संप्रफलति ।
चतुर्थथिव्याम् आरनाम्नि प्रथमपटले सप्त सागराः सागरसप्तभागानां प्रयो भागाश्च परा स्थितिः समस्ति । तारनाम्नि द्वितीयपटले सागराः सप्त सागरसमभागानां १० षड्भागाश्च परा स्थितिः समास्ते । मारनाम्नि तृतीये पटले सागरा अष्ट सागरसप्तभागानां द्वौ भागौ च परा स्थितिः संजागतिं । वर्चस्कनाम्नि चतुर्थपटले सागरा अष्ट सागर सप्तभागानां पञ्चभागाश्च परा स्थितिः संविद्यते । तमकनाम्नि पचमपटले सागरा नव सागर सप्तभागानामेका भागश्च परा स्थितिः सन्ध्रियते । खडनाम्नि षपटले सागरा नव सागर सप्तभागानां चत्वारो भागाश्च परा स्थितिः समुद्भवति । खडखडनाम्नि सप्तमे पटले दशसागराः १५ परा स्थितिरुज्जायते ।
५.
पञ्चमपृथिव्यां तमोनाम्नि प्रथमपटले एकादश सागराः सागरपचभागानां द्वौ भागौ च परा स्थिति: परिसिध्यति । भ्रमनाम्नि द्वितीयपटले सागरा द्वादश सागरपचभागानां चत्वारी भागाञ्च परा स्थितिः पर्युदेति । झषनाम्नि तृतीयपटले चतुर्दश सागराः सागरपश्र्चभागानामेकी भागश्च परा स्थितिः पर्युत्पद्यते । अन्धनानि चतुर्थ पटले पञ्चदश सागराः २० सागर पञ्चभागानां त्रयो भागाश्च परा स्थितिः परिसम्पद्यते । तमिस्रनाम्नि पञ्चमपटले सागराः सप्तदश परा स्थितिः परिनिष्पद्यते ।
पृथिव्यां हिमनाम्नि प्रथम पटलेादश सागराः सागरत्रिभागानां द्वौ भागौं च परा स्थितिः परिफलति । वद्द लनाम्नि द्वितीयपटले विशतिसागराः सागरत्रयभागानामेको भागश्च परा स्थितिः परिजागतिं । लल्लकनाम्नि तृतीयपदले द्वाविंशतिसागराः परा स्थितिः २५ परिविद्यते ।
सप्तमपृथिव्यामप्रतिष्ठाननाम्नि पदले सागरास्त्रयस्त्रिंशत् परा स्थितिबेोद्धव्या ।
“प्रथमभूप्रथम पटले वर्षसहस्राणि नवतिरुत्कृष्टा ।
स्थितिरेतावन्त्येवं द्वितीयके भवति लक्षाणि ॥ १ ॥
भवन्त्यत्रार्याः
? समुल - आ, ब०, ६० ज० । सम्प्रपद्यते ० २ तावत्येव भ० दु०, ब० ज०
३०