SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ तस्वार्थवृत्ती मार्गदर्शक:- आचार्य श्री सविधिसागर जी महाराज [ २६ वालुकाप्रमायां सप्तसागरोपमा परा स्थितिः । पैङ्कप्रभायो दशसागरोपमा परा स्थितिः । धूमप्रभायां सप्रदशसागरोपमा परा स्थितिः । तमःप्रभायां द्वाविंशतिसागरोपमा परा स्थितिः । महातम प्रभायां त्रयस्त्रिंशत्सागरोपमा परा स्थितिरिति । अथ विस्तरेण स्थितिस्वरूपं निरूप्यते-रत्नप्रभायां सीमन्तकनाम्नि प्रथमपटले नवति५ वर्षसहस्राणि परा स्थितिवर्त्तते । नरकनाम्नि द्वितीयपटले नवतिलक्षवर्षाणि परा स्थितिरस्ति । रोरुकनाम्नि नृतीयपटले असंख्यातपूर्वकोटयः परा स्थितिर्भवति । भ्रान्तनाम्नि चतुर्थपटले एकसागरस्य दशमो भागः परा स्थितिबकास्ति । एका कोटीकोटिपल्योपमा इत्यर्थः। उद्धान्तनाम्नि पञ्चमे पटले एक सागरस्य पश्चमो भागो द्वे कोटीकोछ्यौ पल्लोपमे इत्यर्थः । सम्भ्रान्तनाम्नि पठे पटले सागरदशभागानां त्रयो भागाः परा स्थिति गति । असम्भ्रान्त१, नाम्नि सप्तमे पटले सागरदशभागानां चत्वारो भागाः परा स्थितिरुदेति । विभ्रान्तनाम्नि अनमे पटले सागराद्ध परा स्थितिः प्रवर्त्तते । त्रस्तनाम्नि नगमे पटले सागरदशभागानां पद् भागाः परा स्थिति आयते । सितनाम्नि दशमे पटले सागरदशभागानां सप्त भागाः परा स्थितिः सिध्यनि । वक्रान्तनाम्नि एकादशे पटले सागरदशभागानामष्ट भागाः परा स्थितिमत्स्यते । अग्रक्रान्तनामिज द्वादशे पटले सागरदशभागानां नव भागाः परा स्थितिः १५ सम्पद्यते। विकान्ननाम्नि बोदशे पटले एकसागरः परा स्थितिः फलति । द्वितीयपृथिव्यां सूरकनाम्नि प्रथमपटल सागरकः सागरकादशभागानां द्वौ भागीच परा स्थितिः फलति । स्तनकनाम्नि द्वितीयपटले सागरकः सागरकादशभागानां चत्वारा भागाश्च पर! स्थितिरास्ते । मनकनाम्नि तृतीयपटल सागरैक: सागर कादशभागानां पड़ भागाश्च परा स्थितिविद्यते। अमनकनाम्नि चतुर्धपटल सागरकः सागर कादशभागानामष्ट्री २० भागाश्च परा स्थितिर्धियते। घाटनाम्नि पश्चमपटले सागरैकः सागरकादशभागानां दश भागाश्च परी स्थितिः प्रभवति । असञ्चाटनाम्नि पप्ठे पटले. सागरी द्वी सारैकादशभा. गानामेको भागश्च पर! स्थितिः प्रादेति । जिह्वनाम्नि सप्तमे पटले सागरी द्रौ सागरकादशभागानां त्रयो भागाश्च पर स्थितिः प्रवर्तते । जिहिकनाम्न्याष्टमे पटल द्वौ सागरी सागर कादशभागानां पञ्च भागाश्च परा स्थितिः प्रजायते । लोलनाम्नि नवमे पटले द्वौ सागरौं २५ सागरकादशभागानां मस्त भागाश्च परा स्थितिः “प्रसि यति । लोलुपनाम्नि दशमे पटले द्वौ सागरी मागरकाशभागानां नव भागाश्च परा स्थितिः प्रोत्पद्यते । स्तनलालुपनाम्नि एकाददो पटले त्रयः सागराः परा स्थितिः प्रफलति । मृतीग्रपृथिव्यां तप्तनाम्नि प्रथमपटले त्रयः सागराः सागरनवभागानां चत्वारश्च परा स्थितिः सम्भवति । द्वितीये तपिननाम्नि पटले त्रयः सागराः सागरनवभागाना ... -- १ पनमा अ, ब, द०, ज० । २ -तिर्भव-- मा०, २०, दर, ज० । ३ . तिनंआ०, ५०. दर,०। ४ प्रसिध्यति ज । ५ प्रजायते ज०। ६ प्रतिपयने आ०, ६० । प्रपात जा । प्रिसध्यति ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy