________________
तृतीयोऽध्यायः संक्लिष्टासुरांदीरितदुःखाश्च प्राक्चतुर्थ्याः ॥ ५ ॥ प्राग्भवसंभावितानिनोत्रसंक्लेशपरिणामोपार्जितपापकर्मोदयात् सम् सम्बन सन्तन यस क्लिश्यन्ते स्म आर्तरोद्रध्यानसंप्राप्त। ये ते संक्लिष्टाः । असुरत्वापकदेवगतिनामकमप्रकारकर्मोदयादस्यन्ति क्षिपन्ति प्रेरयन्ति परानित्यसुराः। संक्लिष्टाश्च ते असुराश्च संक्लिष्टासुराः । संक्लिष्ट्रासुरैरुदीरितमुत्पादिनं दुःखमसास येषां ते संक्लिष्टासुरादीरितदुःखाः । प्राक ५ पूर्वमेव चतुर्थ्याः । पङ्कप्रभाभूमेः पूर्वमेव रत्नशर्करावालुकाप्रभारवेव तिसृषु नरकभूमिष्त्रसुरोवीरितं दुःखं भवतीति ज्ञातव्यम् । न वधश्चतसृषु असुरोदीरित दुःखमस्तीति ज्ञातव्यम् । सत्रापि ये केचनासुरा अम्बाम्बरीपादयः संक्लिप्टा असुग वर्नन्ने त एवं नारकाणां कु:खमुत्पाव्यन्ति । न तु सर्वेऽप्यसुरा नारकाणां दुःखमुत्पादन्ति । अम्बाम्बरोपादय एवं केचित्पूर्व
रादिकं स्मारयित्वा तिष भूमिपु यात्वा नारकान् योधयन्ति । नेपां युद्धं दृष्ट्वा तेपो सुन- १० मुत्पद्यते । अन्येषु प्रोतिहेतुभूतेषु विनोदेषु सत्स्वपि युद्ध कारयतां पश्यतां च मुखमुत्पइते | तादृशः संक्लेशपरिणामः तैरूपार्जितः पूर्वजन्मनीति भावः । भवति चात्र श्लोकः
"अम्बाम्बप्रमुखाचारस्मृतिप्रसागर जी म्हाराज
योधयन्त्यसुरा भूपु तिसृषु क्लिष्टचेतसः ॥ १ ॥" [ तिलतिलप्रमाणशरीरखण्डनेऽपि तेषामपमृत्यर्न वर्तते । शरीरं पारदवत् पुनमिलति १५ अनपघायुष्ट्यात् । 'घकारः पूर्वक्तिदुःखसमुभयार्थः। तेन तातलोहपुत्तलिकालिङ्गनतप्ततलसेचनाऽयाकुम्भीपचनादिकं दुःखमुत्पादयन्ति ते असुरा इति तात्पथ्यम् ।
अर्थतेषां किलागुरकाले न त्रुट्यति इत्युक्ते कियस्फियत्परिमाणं तदायुतते इति प्रश्ने सूत्रमिदमाहुः-- तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा २०
__ सत्त्वानां परा स्थितिः॥ ६ ॥ यथाक्रममिति पूर्वोक्तमत्र माझं "तासु त्रिंशत' इत्यादि सूत्रे प्राक्तम् । तेनायमधःतेपु नरकेपु सप्तभूम्यनुक्रमेण सत्त्वानां नारकाणां परा उत्कृष्टा स्थितिधेदितव्या । सघानामित्युक्त भूमीनां स्थितिरिति न प्राह्यम् , भूमोना शाश्वतत्वात् । कथम्भूता स्थितिः ? एकत्रिसादशसप्तदशद्वाविंशनित्रयस्त्रिंशत्सागरोपमा । सागरशब्दः प्रत्येक प्रयुज्यते । तेनाय- २५ मर्थः-एकसागरः निसागराः सप्तसागराः दशसागराः सप्तदश सागराः द्वाविंशतिसागराः भयस्त्रिंशत्सागराः उपमा यस्याः स्थितेः सा तथोक्ता । अस्यायमध:रत्नप्रभायां परा उत्कृष्ट स्थितिरकसागरोपमा । शर्करानभायां त्रिसागरोपमा परा स्थितिः ।
- -- -- -- - ५ ततश्चतस्। अमुरादोरितं दुखं नास्तीति ज । २ सूतवत् ता । ३ -युष्कात् भा०,०.जर, २०। ४ चयः सा- ता०,०। ५. तिः सा- ता०,०