________________
तत्त्वार्थवृत्ती
[ ३४ 'वयं शुभं करिष्यामः' इति उद्यमेऽप्यशुभैव विक्रियोत्पद्यते। 'वयं सुखहेत नुत्पादयामः' इत्युद्यमेऽपि सति दुःखहेतुमेवोत्पादयन्ति । एवमशुभतरा विक्रिया नारकेषु ज्ञातव्या। भवन्ति चात्र श्लोका:
"कायोती तु द्वयोर्लेश्या तृतीये सा च नीलिका ।
नीला तुरीये नीला च कृष्णा च परतः स्मृता ॥ १॥ मार्गदर्शक :- आचार्य प्रारबागसहामाराससमे नरके मता ।
धनुः कराङ्गलीरुचाः समुत्रिषडपि क्रमात् ॥ २ ॥ द्विस्तितश्चतुर्वस्ति तेषूष्णा तीव्रवेदना । पश्चमे पञ्चविंशत्याऽधिकयोलक्षयोर्द्वयोः ॥ ३ ॥ मिलानां वेदनोष्णव ततोऽन्यत्र च शीतला ।
पष्टे च सप्तमे श्वभ्रे शीतैव खलु वेदना ॥४॥" [ ] अर्थतेषां नारकाणां शीतोष्णोत्पादितत्र वेदना वत्तंते, आहोस्विदन्यदपि दुःखं तेषां वर्नते न वेति प्रश्ने सूत्रमिदमाहुः
परस्परोदीरितदुःखाः ॥ ४ ।। १५ परस्परस्य अन्योन्यस्य उदीरितमुत्पादितं दुःण्यं यस्ते परस्परोदीरितदुःस्वा नारका
भवन्तीति सूत्रार्थः । केन प्रकारेण नारकाणां परस्परं दुःखोत्पादनमिति' चेन् ? उच्यतेभवप्रत्ययेन अवधिज्ञानेन सम्यादृष्टीनां मिध्यादर्शनोदयात् विभङ्गनाम्ना अवधिना विप्रकर्षादेव दुःखहेतुपरिज्ञानाद् दुःखमुत्पन्यते। समीपागमने चान्योन्यविलोकनात् प्रकोपग्निर्जा
ज्वल्यते । पूर्व जन्मानुस्मरणाच्च अतिनीबानुवर्षैराश्च भवन्ति । कुर्कुरगोमायुप्रभृत्तिवत् २० स्वाभिघाते प्रवर्तन्ते । निजविक्रियाविहितलोपनकुन्ततोमरशक्तिभिण्डिमालपरशुबासीख
गहलमुसलत्रिशुलशुलछुरिकाकट्टारिकातरवारिस्पषकुठारभुसुण्डिशकुनाराचप्रभृतिभिरायुधः निजपाणिपाददन्तश्च छेदनभेदनतक्षणकरटनश्च अन्योन्यस्य अतितोत्रमसातमुत्पादयन्ति । क्रकच विदारणशूलारोपणभ्राष्ट्रक्षेण्णयन्त्रपीलनतरणीनिमजमादिभिश्च दुःखयन्ति । कृत्तिम.
त्पादा परिधानं ददति । कूटशाल्मलितरौ रोहावरोहणेन घट्टयन्ति । अङ्गारशय्यायां शाययन्ति । २५ तत्पलमुत्पाद्य तमेव खादयन्ति । ताम्रजपुसीसकादि उत्काल्य मुखे पादिकां दत्वा पाययन्ति | सन्देशलुञ्चन्ति । एवं महादुःखं जनयन्ति ।
अथ किमेतावदेव दुःखोत्पादनमाहोस्पिदन्योऽपि कोऽपि दुःखप्रकारलंपामस्तीति प्रश्ने योगोऽयमुच्यते
२ -नऽन्यो -
आ.
व..
.
ज.
१ -मिल्युच्य- भा०, बा, ६०, जा। ३ लामियाते ताः, व० ।