________________
११५
तृतीयोऽध्यायः
११५ षष्ठे पञ्चसमुञ्झिता खलु भवेल्लक्ष्येत्र पञ्चान्तिमे
सप्तस्येवमशीतिगस्पद भुवा लक्षाश्चतुभिर्युताः ।।" [ ] अथ सासु नरकभूमिपु नारकाणां प्रतिविशेष दर्शयन्तिनारका नित्याशुभतरलेश्यापरिणामदेह वेदनाधिक्रियाः ॥ ३ ॥
नारका नरकसत्त्वाः । कथम्भूताः ? नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । ५ लेश्याश्च कापोतनीलकृष्याः, परिणामान स्पर्शरसगन्धवर्ण शन्दाः, देहाश्च शरीराय, वेदनाश्च शीतोष्णनित तीववावाः, त्रिक्रियाश्च शरीरविकृतयः, श्यापरिणामदेहवेदनानिक्रियाः । नित्यमनवरतम् , अशुभतरा अतिशयेन अशुभाः लश्यापरिणाम देह वेदनाविक्रिया पां नारकाणां ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । प्रथमभूमी दिनोयभूमौ ध 'कापोती लेश्या वर्तते । तृतीयभूमावुपरिधान कापोती, अधो नीला लेश्या भत्रनि । चतुन्या १० भूमौ नीलब लेश्या भवति । पञ्चम्यां चितावुपरिष्ठात्रीला लेश्या अधस्तात् कृण्या । पाठयां धरायां कृष्णव । समम्यां क्षमायां परमाणकश्या भूधिावस्था सुविहारमारसिज प्राऽसातदेतत्रोऽशुभतराः स्पर्शरसगन्धवर्ण शब्दाः परिणामाः भवन्ति । अशुभनामकर्मोदयात. सतस्त्रपि भूमिपु विकृतिप्राप्ताः कुत्सितरूपा हुण्डकपम्याना अशुभर्नरकाया भवन्ति । तत्र प्रश्रमभूमौ प्रथमपटले हस्तत्रयोन्नता देहा भवन्ति । नतः क्रमेण वर्द्धमानास्त्रयोदशे पटले १५ सम थापानि त्रयो हस्ताः पडङ्गुलयोऽशुभतरा देहा भवन्ति । एवं द्वितीयभूमी क्रमवृद्धा एकादशे पटले पञ्चदश चापानि अर्धनीयौ करी अवतः । तृतीयभूमी नवमे पटल एकत्रिंशच्चापान्येकहस्ताधिकानि भवन्ति । चतुर्थभूमी सत्रम पटले हिपपिचापानि विहरताधिकानि भवन्ति । पञ्चम्या भूमौ पञ्चमे पटले पश्चविंशत्यधिकं शतं चापानां भवति । पठ्या भूमा नृतीये पटले साढ़े ट्रे शते धनुषां भयतः । सपन्यां मायां पञ्चशतचापोत्सेधानि शरीराणि २० नारकाणां भवन्ति । ____ अभ्यन्तराऽसदोदये सति चतस्पु भूमिपु नारकाणां बाह्ये उष्णे सति तीवा वेदना भवति । पञ्चम्यां भूमौ उपरि द्विलनविलेय उष्णवेदना भवति । अघ एकलमबिलपु तीन्ना शीतवेदना भवति । अत्र तु पञ्चम्यां भूमौ मतान्तरमस्ति । उपरि पञ्चविंशत्यधिकदिलाक्षविलेपूष्णवेदना, एकलक्षविलेषु पश्चविंशतिहीनेषु शीत वेदना भवति । पाभ्यां सप्तम् च २५ भूमौ तीया शीतव वेदना वर्तते ।
१ कापोतल- आ०, बा, ३०, ज । २ . भतरा का आ., 4, २०, जा । ३ “तरदेभा०, ब. २० ज० । ४-तीयकरो ता । ५ पंचमनू- आ..। ६. नमपुटपीए. तिनहक्कभागत। अदिउमा गिरप्रिया तद्रियजीवाण तिबदायकग'' –तिकोयप० २।२९ । ७ मा पञ्चभिशासिसहयाधिकद्विलक्षविता' इति पाठेन भाग्यम् । ८ अत्र ‘पानविंशतिसहस्रहीनेनु' इति पाठः सन्तिः ।