________________
तत्वार्थवृत्ती
[३२ उज्ज्यलितः । अष्टमः संज्वलितः । नवमः सम्प्रज्वलितः । चतुर्धनरके सम प्रस्तारा:-प्रथम आरः । द्वितीयस्तारः। तृतीयो मारः। चतुर्थी वर्चरकः । पञ्चमम्तमकः । पाठः खडः । सप्तमः खडखडः । पञ्चमनरके पढ्न प्रस्तारा:--प्रथमम्तमः। द्वितीयो भ्रमः । तृतीचा झपः।
चतुर्थोऽन्धः । पञ्चमस्तमिनः। पटनरके वय: प्रस्तारा:-प्रथमो हिमः । द्वितीयो बदलः। ५ तृतीयो लल्लकः । सपमनरके एकः प्रस्तार:- अप्रतिष्ठानः । इत्येकोनपञ्चाशत् प्रस्ताराः सप्त
नरकाणां भवन्ति । एपां सतानाच नरकाणां नामान्तराणि च भवन्ति । प्रथमा भूमिः धर्मा | द्वितीया वंशा। तृतीया शैला शिला या | चतुर्थी अजना। पश्चमी अरिष्टा । पष्ठी मघवी । सप्तमी माघत्री।
अश रत्नप्रभादिषु नरके ये स्थिताः प्रस्तारास्तेपु त्रयोदशादिसप्तसु स्थानेषु यानि १० बिलानि वर्तन्ते तेषां प्रतिनरकं संख्या कथ्यते
तासु त्रिशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशत
सहस्राणि पञ्च चैव यथाक्रमम् ।। २ ॥ मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
तासु रत्नप्रभादिपु सप्तसु भूमिपु यथाक्रमं यथासंख्वं त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चानेकनरकशतमहमाणि भवन्ति । पन चैव भवन्ति । नरकशतसहनशब्दः प्रत्येक १५ प्रयुज्यते, तेनायमर्थः-त्रिंशच पञ्चविंशतिश्च पञ्चदश च वश च त्रीणि च पञ्चभिरूनमेकं
च त्रिंशनपञ्चविंशतिपञ्चदशदत्रिपञ्चो कानि, तानि च तानि नरकाणां बिलानां शतसहस्राणि लक्षाणि नानि तथोक्तानि । तथा हि-त्रिंशन्नरकशतसहस्राणि त्रिशल्लक्षनरकाणि रत्नप्रभायां प्रथमभूमी भवन्ति । पञ्चविंशतिनरकशतसहस्राणि पश्चशितिलक्षाबलानि
शर्कराप्रभायां वितीयभूमी भवन्ति । पञ्चदशशतसहस्राणि पश्चदशलक्षविलानि बालुकाप्रभायां २० तृतीयभूमी भवन्ति । दशनरकशतसहस्राणि दशलक्षाबलानि पङ्कमभायां चतुर्थभूमौ भवन्ति |
त्रीणि नरकशतसहस्राणि विलक्षविलानि धूमप्रभायां पञ्चमभूमौ भवन्ति । पश्बोनमेकं नरकशतसहस्र पञ्चहीनेकविललक्षं तमःप्रभायां भूमौ भवन्ति । पञ्चैय च बिलानि महातमःप्रभायो तमस्तमःप्रभायां सप्तमभूमो भवन्ति । एवमेकन चतुरशीतिलक्षाणि
भवन्ति" । भवति चात्र शोकः२५ "त्रिंशच्चैव तु पश्चविंशतिरतः पश्चाधिकाः स्युर्दश
स्युस्तुर्ये दश पञ्चमे निरयके तिस्रश्च लक्षाः मताः । - -- .. - -- - -- .. .
१ चर्चस्कः आद०,व०,ज० । २धम्मासाराअंजणारिद्वाणउन्भमघवीओ | माधक्यिा इय गागं पदवी गं गोराणामाणि ||" -तिलोया ६१५३ । "शर्मा बंशा शिलाख्या च जनारिष्टका तथा । मश्वी भाषची चति यथारश्यातनदाहताः ॥" -वराण. १३१२ । ३ पनत्र भा०, ५०, ब०, ज०, वः । ४ पाव चि- आ०, द ब०, ज० | ५ : न्ति त्रिंश- आ०, ५०, द., जा।