________________
११३
३॥१]
तृतीयोऽध्यायः स्वरूपमेतत्पवमानगोचरं विचारितं चौरुचरित्रतेजसाम् । मार्गदर्शक विनिवासिनामुमारिता विहारखित ते शं श्रुतसागरेडितम् ॥१३॥"
अथ सप्तानां नारकाणां भूमियाहल्यमुच्यते । तथा हि
"लक्षमेकमशीतिश्च सहस्राण्यादिमेदिनी । चाहल्य योजनानान्तु भागास्तत्र प्रयः स्मृताः ।। तत्वोडशसहस्राणि खरमाभाग उन्नतः । जम्बालबहुलो भागोऽप्यशीति चतुरुत्तरम् ॥ अशीतितत्सहस्राणि भागोऽम्युबहुलाभिधः । त्रिष्वधश्वोपरि त्याज्यं तत्सहसं च पश्चस् ॥ रक्षोऽसुरा द्वितीये स्युराधे स्युभीमभावनाः । इतरे तु तृतीये तु नारकाः प्रथमे मताः॥ द्वात्रिंशत्तत्सहस्राणि वंशा भूरुन्नता मता । शैलाष्टाविंशतिं घुचाश्चतुर्विंशतिमञ्जना ॥ अरिष्टा विशति तानि मघवी षोडश स्मृता । माधव्यष्टोन्मता वातस्त्रिभिः प्रत्येकमावृताः ।। 'कण्डरादिकजन्तूनां छत्र कच्छिद्रमन्निभाः ।
नारकोत्पादभूदेशाः पतन्तीतो ह्यधोमुखाः ॥" [ अथ सप्तनरकास्तारनामानि कध्यन्ते-तत्र तावत्प्रथमनरकप्रस्तारास्त्रयोदश-प्रथमः सीमन्तकः प्रस्तारः। द्वितीयो नरकनामा प्रस्तारः । तृतीयो रोरुकः प्रस्तारः । चतुर्थो भ्रान्तः । पश्चम उद्धान्तः। षष्ठः सम्भ्रान्तः । सप्तमोऽसम्भ्रान्तः । अष्टमो विभ्रान्तः। नवमलस्तः। २० दशमखसितः । एकादशः वक्रान्तः । द्वादशोऽवकान्तः। त्रयोदशी विक्रान्तः। द्वितीयनरकप्रस्तारा एकादश-प्रथमः स्तवकः । द्वितीयः स्तनकः । तृतीयो 'मनकः । चतुर्थोऽमनकः । पनमो घाटः । षष्ठोऽसंघाटः । सप्तमो जिह्वः । अष्टमा जिसकः । नवमो लोलः। दशमो लोलुकः" । एकादशः स्तनलालुकः" । "तृतीये नरके नत्र प्रस्ताराः-प्रथमस्ततः । विनीयस्तपितः । तृतीयस्तपनः । चतुर्थस्तापनः । पञ्चमो निदाघः । षष्ठः प्रज्वलितः । सप्तम २५ -- -- --- .. .. .. --. .. - - ... -
१ - वामनरि- भार, ५, द.. ज० । २ -तिन गुरुत्तरः न. 1 -तिश्चानुरुत्तगः २० । ३ द्वात्रिशच्च स-भा०।४ - मञ्चमा आ०, ६०, बल, जे ५-शतिरूतानि भा। ६ कजराहा७ -मः सूरकः ता००। ८ संस्तानः ज० | मस्तनः आद०। ५ वनकः आ०,द०.ज. | १० लोटुपः ताव.११२ -लोपः०व०। १२ तृतीयनर - आ०,०,०००।