SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ १२८ ३१ मार्गदर्शक सविधिसागा हाराज तत्त्वार्थयुत्नी "घनोदधिजगत्प्राणः पूर्वो लोकस्य वेष्टनम् । घनः प्रभजनो नाम द्वितीयस्तदनन्तरम् ॥ १ ।। तनुवातमुपर्यस्य त्रैलोक्याधारशक्तिमत् । वाता एते, स्थितिस्तेषां कथ्यमाना निशम्यताम् ॥ २ ॥ धनोदधिमरुत्तस्य वर्णो गोमूत्रसन्निभः । घनाशुगस्य वर्णोऽस्ति मुद्गवर्णनिभः स च ।। ३ ।। तनुर्गन्धबहो नानावर्णवान् परिकीर्तितः । एते त्रयोपि वृक्षस्य त्वग्वा लोकोपरि स्थिताः ॥ ४ ॥ लोकमूले च पार्वेप याबाज मल्हये। विंशतिश्च सहस्रणि, बोहल्यं योजनैः पृथक् ॥ ५ ॥ सहस्राणि तु सप्तैव पञ्च चत्वारि च क्रमात् । चाहल्यं गन्धवाहानां प्रणिधौ सप्तमक्षितः ॥ ६ ।। नमस्वतां क्रमाद्धीयमानानां बाहलं मतम् । तिर्यग्लोके व्रताध्यग्निसहयोजनः पृथक् ।। ७॥ वर्धन्ते मातरिश्वानः क्रमाद् ब्रह्मसमाश्रयाः । वाहला; सप्त पश्चात्र तानि चत्वारि च स्मृताः ॥ ८ ।। सदागतित्रयं तस्माद्धीयमानं क्रमागतम् । पञ्च चत्वारि च त्रीणि तान्यूचे बहलाश्रितम् ।। ९॥ स्पशंनो लोकशिखरे, द्विक्रोशः स्याद् घनोदधिः । क्रोशैकबहलो विद्भिः धनश्वसन उच्यते ।। १०॥ चतुश्चापशतैश्चापि सपादैरून इष्यते ।। कोशैकस्तनुवातस्य बाहल्यं शल्यहन्मते ॥ ११ ।। तस्योपरितने भागे सिद्धा जन्मादिवर्जिताः । तिष्ठन्ति ते निजं स्थानं क्वचिद्यच्छन्तु मेऽचिताः ॥ १२ ॥ ..- - -- - - -- --- - १ याहुल्यै?- आ०, ब०, द। बाहल्यैयों- आ०, ज०, २०। २ क्रमानये मानाना आ०,२०,१०, जल। ३ तानि पञ्च, अध्यश्चत्वारः, अग्नयत्रयः।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy