________________
११०
तस्वार्थवृत्तौ
[ २/५३
मार्गदर्शक :- अनामन
सामने कवि धनुष्यवाप के मंदियायत्ताश्चतुर्गतिषु शरीराणि धारयन्ति ते सम्पूर्णमायुर्भुक्त्वा शरीरान्तराण्याश्रयन्ति आहोस्विदसम्पूर्णमप्यायुर्भुक्त्वा गत्यन्तरं यान्तीति प्रश्ने सूनं सूचयन्ति सूरयः
औपपादिक चरमोत्तमदेहा संख्येय वर्षायुषोऽमपवर्यायुषः ॥ ५३ ॥
-
५
उपपदे भवा औपपादिका देवनारकाः । चरमोऽन्स्य उत्तम उत्कृष्टो देहः शरीरं येषां ते चरमोत्तम देहाः तज्जन्म निर्वाणयोग्यास्तीर्थ र परमदेषा ज्ञातव्याः । गुरुदत्त पाण्डवादीनामु पसर्गेण मुक्तत्वदर्शनान्नास्त्यनश्वययुर्नियम इति न्यायकुमुदयचन्द्रोदये ( चन्द्रे) प्रभा चन्द्रेणोक्तमस्ति । तथा चोत्तमत्वेऽपि सुभौमब्रह्मदत्ता पवन्ययुर्दर्शनात् कृष्णस्य च जकुमाराणेनादर्शनात् सकलार्थचक्रवर्तिनामप्यनपवत्युर्नियमो नास्ति इति राज१० वार्तिकालङ्कारे प्रोक्तमस्ति । असंख्येयवर्षाणि उपमानेन कल्पोपमादिना गणितानि वर्षाणि आयुर्वेषां भांगभूमिजतिर्यङ्गमानवकुभोगभूमिजानां ते असंख्येयवर्षायुषः । औपपादिकाश्च चरमोत्तम देहाच्या संख्येयवर्षायुपश्च औपपादिकचरमोत्तदेहा संख्येयवर्षायुषः । एते अन पत्रपः । न अपवर्त्य विवशस्त्राग्निप्रभृतिसन्निधाने हस्वमायुर्येणं ते अनपवर्त्त्यायुषः ।
पापमायुर्न भवति तर्हि अर्थादन्येषां विपशस्त्रादिभिरायुरुदीरणानफलादिवद् १५ भवतीति तात्पर्यार्थः । अन्यथा दयाधर्मोपदेश चिकित्साशास्त्रं च व्यर्थं स्यात् । चरमोत्तमदेह इत्यस्मिन्स्थाने चरमदेड़ इति केचित्पठन्तीति; तन्न युक्तम् ; तथा सति संजयन्तादिमृत्यूपसर्ग मुक्ति संगच्छत इति भद्रम् ।
" इति सूरि श्री श्रुतसागरविरचितायां तात्पर्यसंज्ञायां तत्त्वार्थवृत्तौ द्वितीयः पादः समाप्तः ।
Stee
१ - कर्माचा आ०, ब० ० ० ० २ मुद्रिते न्यायकुमुदचन्द्रे नेदमुपलभ्यते । ३ " अन्त्य चक्रथनानुदेवादीनामा युगोऽपवर्त दर्शनादव्याप्तिः । उत्तम देहावकधरादयो ऽपवर्त्यायुष इत्येतत् लचणमव्यापि । कुतः ? अन्यस्य चकबरस्य ब्रह्मदत्तस्य वामुदेवस्य च कृष्णस्य अन्येषाञ्च ताहशानां चाह्मनिमित्तवशादायुरपवर्तदर्शनात् ।" राजवा० २।५३ | ४ इत्यनवद्यगद्यपद्यविद्याविनोदितप्रमादयुपमानपावन मतिसभा जरत्न राजमतिसागर यतिराजराजितार्थनसमर्थन तर्कव्याकरण छन्दोऽलकारसाहित्यादिशास्त्रनिशितमतिना यतिश्रीमद्देवेन्द्र कीर्ति भट्टारकप्रशिष्येण च सकळविद्वज्जनविहितचरणसेवस्य श्रीविद्यानन्द्रिदेवस्य संदर्दि तमिध्यामतदुर्गंरेण श्रीश्रुतसागरसूरिणा विरचितायां श्लोककि जाति कसर्वार्थसिद्विन्यायकुमुदचन्द्रोदयप्रमेयक मलमार्तण्डप्रचण्डाय सहस्री प्रमुख प्रन्यसन्दर्भनिर्भरावलोकन बुद्धिविजितायां तत्त्वार्थटीकायां द्वितीयोऽध्यायः समासः । आ०, ब०, दु०, ज० ।