________________
* :दाने श्री सुविधिसागर जी हिरियोऽध्यायः
१०९ बसते । प्रमत्तसंयतस्यवाहारकं शरीरं भवति, नान्यस्य । प्रमत्तसंग्रतस्य आहारकशरीरमेव भवति इति न मन्तव्यम् । तथा सति औदारिकादिशरीरप्रतिषेध उत्पद्यने । अथ किन्नामाहारकशरीरमिति चेत् ? भरतरावसस्थितस्य कस्यचिन्मुनेः केवलज्ञानाभावे यदा सन्देह उत्पद्यतेसदा तस्वनिश्चयार्थं पञ्चमहाविदेहान्यतमविदेह केवालसमीपमौदारिकशरीरेण गच्छतो मुनेरसंयमो भवति इति विचिन्त्य आहारकशरीरमेकहस्तप्रमाणे रोमायाष्टमभागप्रमाणशिरोदशम- ५ द्वारच्छिद्रादाहारकं पुप्तलकं निर्गच्छति । तन्निर्गमनादेव स मुनिः प्रमत्तसंयतो भवति । मच्छरीरं तीर्थकरशरीरं स्पृष्ट्वा पश्चादायाति । तस्मिन्नागते सति मुनेस्तत्त्वसन्दहो विनश्यति ।
ईम्बिधानि शरीराणि धारयता संसारिणां प्राणिनां गति प्रति त्रीणि लिङ्गानि भवन्ति, आहोस्थिवस्ति कश्चिद् विशेषः' इति प्रश्ने सति लिङ्गनिर्णयार्थ सूत्रत्रयं भण्यते भगवद्भिः
नारकसम्मृछिनो नपुंसकानि ॥ ५० ॥ वक्ष्यमाणलक्षणोपलक्षितेषु नरकेषु भवा नारकाः, सम्मूलनं सम्मूर्छ:, सम्मूछों विडते येषां ते सम्मच्छिनः, नारकाश्च सम्मूच्छिनश्च नारकसम्मूछिनः। एते नपुंसकानि भवन्ति । चारित्रमोह विशेषकषायविशेषस्य नपुंसकबेदस्य अशुभनामकर्मप्रकृतेरुदयाच्च न सियो न पुमांसः नपुंसकानील्युच्यन्ते । संप्पनरकोद्भवा नारकाः एकद्वित्रिचतुरिन्द्रियाः सऽपि सम्मूछिनः, पश्शेन्द्रियाश्च नपुंसकानि भवन्ति इति निश्चयः । तेषु खलु स्त्रीपुंस- १५ सम्बन्धिनी मनोहोरिशब्दगन्धवर्णरसस्पर्शनिमित्ता ह्यल्पापि सुखमात्रा न विद्यते । __'यो निर्धार्यते तर्षर्थापत्तेरन्येषां संसारिणां त्रिलिङ्गी घटत इति सन्देहे यत्र नपुंसकलिङ्गस्याऽत्यन्ताभाषस्तत्स्वरूपनिरूपणार्थं वचनमिदमुच्यते
न देवाः ॥५१॥ भवनवामिव्यन्तरज्योतिष्ककल्पोपपन्न(नाः)कल्पातीताश्च नपुंसकानि न भवन्ति । २० किन्त्यच्युतपर्यन्तं स्त्रीत्वं पुरस्वञ्च शुभगतिनामकर्मोदयजनितं स्त्रीपुंस्त्वनिरतिशयसुखं निर्विशन्ति | मानुषसुखादप्यतिशयस्त्री पुंस्त्यसुखं देवा भुञ्जते । 'अथेतरेषां कियन्ति लिङ्गानि भवन्ति' इति प्रश्ने योगोऽयमुच्यते--
शेषास्त्रिवेदाः ॥ ५२॥ शेषा गर्भजामिवेदा भवन्ति । त्रयो वेदा लिङ्गानि येषां ते त्रिवेदाः। तल्लिन २५ द्विप्रकारं भवति । नामकर्मोदयात् स्मरमन्दिरमेनादिकं द्रव्याला भवति, नोकषायमोहकर्मोदयाद् भावलिङ्ग स्यात् । कथम् ? स्त्रीवेदोदयात् स्त्री भवति, पुंवेदोदयात् पुमान् भवति, नपुंसकवेदोदयात् नपुंसको भवतीति तात्पर्यम् ।
१ मुनेः स-भा, ब०, द, ज०। २ सप्तमनर- आ०, य०, ६०, ज०। ३-कानि 1-4100,९०,ज. | ४-रिरवगन्ध- आ०, २०,६०,ज, ता० । ५ -वं घा- 4t.,., १०,०।६-शयं नि-मा०, ज०। ७ व्यलिङ्गानि भवन्ति भा०, ब०,९०, ज०।